4-2-43 ग्रामजनबन्धुसहायेभ्यः तल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
तस्य समूहः (इति) ग्राम-जन-बन्धु-सहायेभ्यः तल्
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
'तस्य समूहः' अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः शब्देभ्यः 'तल्' प्रत्ययः विधीयते ।
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
The words ग्राम, जन, बन्धु, सहाय get the प्रत्यय तल् to express the meaning of 'तस्य समूहः'
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
ग्रामादिभ्यः तल् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। ग्रामाणां समूहः ग्रामता। जनता। बन्धुता। सहायता। गजाच्चेति वक्तव्यम्। गजानां समूहः गजता।
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
ग्रामता । जनता । बन्धुता ।<!गजसहायाभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ गजता । सहायता ।<!अह्नः खः क्रतौ !> (वार्तिकम्) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्नष्टखोरेव <{SK789}> इति नियमाट्टिलोपो न ।<!पर्श्वा णस् वक्तव्यः !> (वार्तिकम्) ॥
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। गजसहायाभ्यां चेति वक्तव्यम् (वार्त्तिकम्) । गजता। सहायता। अह्नः खः क्रतौ (वार्त्तिकम्) । अहीनः॥
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
तस्य समूहः 4.2.37 अस्मिन् अर्थे ग्राम, जन, बन्धु, सहाय - एतेभ्यः 'तल्' इति प्रत्ययः विधीयते । <ऽतलन्तःऽ> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः एतेषां टाप्-प्रत्ययः अपि भवति । यथा -
ग्रामाणां समूहः = ग्राम + तल् + टाप् → ग्रामता ।
जनानां समूहः = जन + तल् + टाप् → जनता ।
बन्धूनां समूहः = बन्धु + तल् + टाप् → बन्धुता ।
सहायानां समूहः = सहाय + तल् + टाप् → सहायता ।
अत्र एकं वार्त्तिकमपि ज्ञातव्यम् - <!गजात् चेति वक्तव्यम्!> । इत्युक्ते, 'गजानाम् समूहः' इत्यत्रापि तल्-प्रत्ययः एव भवति । गजानां समूहः = गज + तल् + टाप् → गजता ।
index: 4.2.43 sutra: ग्रामजनबन्धुसहायेभ्यः तल्
ग्रामजनबन्धुसहायेभ्यः तल् - ग्रामजन । समूह इत्येव । ग्रामतेत्यादि । ग्रामाणां, जनानां, बन्धूनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात्, 'तलन्तं स्त्रियाम्' इति लिङ्गानुशासनसूत्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिलि वक्तव्यमित्यर्थः ।अह्नः खः क्रतौ इति । वार्तिकमिदम् । क्रतौ वर्तमाना दहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूह इति विग्रहः । अहन्शब्दात् खः, ईनादेशः ।अह्नष्टखोरेवे॑ति ट्लोपे इति भावः । फलितमाह — अहर्गणेति । आह्न इति । अह्नां समूह इति विग्रहः । इह क्रत्वप्रतीतेर्न ख इति भावः ।अचित्तहस्तिधेनो॑रिति ठकमाशङ्कयाह — इहेति ।खण्डिकादिभ्यश्चे॑त्यठित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याऽणि विहितस्यात्राऽसंभवाट्टिलोपः स्यादित्यत आह — आह्नष्टखोरेवेतीति । टिलोपाऽभावे सति 'अल्लोपोऽनः' इत्यकारलोपे 'आह्न' इति रूपमिति भावः । पर्ाआ णसिति । अणोऽपवादः । पर्शुशब्द उकारान्तस्त्रीलिङ्गः पार्ागतास्थिवाची । तस्माण्णसि ओर्गुणे प्राप्ते-सिति च ।सुप्तिङन्तं पद॑मित्यतः पदमित्यनुवर्तते । तदाह — सिति परे पूर्वं पदसंज्ञमिति । सकार इत् यस्य स सित् ।स्वादिष्वसर्वनामस्थाने॑इत्येव सिद्धे भसंज्ञापवादोऽयम् । अभत्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः । पार्ामिति । पर्शु-अ इति स्थिते 'इकोऽसवर्णे' इति शाकल्यह्रस्वप्रकृतिभावयोःसिति चे॑ति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्ामिति रूपमिति भावः ।