4-2-35 महार्जप्रोष्ठपदात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
'सा अस्य देवता' (इति) महाराज-प्रोष्ठपदात् ठञ्
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
'सा अस्य देवता' अस्मिन् अर्थे 'महाराज' शब्दात् तथा 'प्रोष्ठपद' शब्दात् ठञ् प्रत्ययः भवति ।
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
The words 'महाराज' and 'प्रोष्ठपद' get the प्रत्यय ठञ् in the meaning of 'सा अस्य देवता'.
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
महाराजशब्दात् प्रोष्ठपदशब्दाच् च ठञ् प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये। महाराजो देवता अस्य माहाराजिकम्। प्रौष्ठपदिकम्। ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्। नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञैकः। पूर्णमासादण्। पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः।
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
माहाराजिकम् । प्रौष्ठपदिकम् ॥
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
सा अस्य देवता 4.2.24 अस्मिन् अर्थे 'महाराज'शब्दात् तथा 'प्रोष्ठपद'शब्दात् ठञ्-प्रत्यय भवति । यथा -
= महाराज + ठञ्
→ महाराज + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ माहाराज + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ माहाराज् + इक [यस्येति च 6.4.148 इति कारलोपः]
→ माहाराजिक
= प्रोष्ठपद + ठञ्
→ प्रोष्ठपद + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ प्रौष्ठपद + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ प्रौष्ठपद् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ प्रौष्ठपदिक
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
महाराजप्रोष्ठपदाट्ठञ् - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः ।
index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्
महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः'सास्मिन्पौर्णमासी' इत्यत्रापि दर्शिता ॥