महाराजप्रोष्ठपदाट्ठञ्

4-2-35 महार्जप्रोष्ठपदात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


'सा अस्य देवता' (इति) महाराज-प्रोष्ठपदात् ठञ्

Neelesh Sanskrit Brief

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


'सा अस्य देवता' अस्मिन् अर्थे 'महाराज' शब्दात् तथा 'प्रोष्ठपद' शब्दात् ठञ् प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


The words 'महाराज' and 'प्रोष्ठपद' get the प्रत्यय ठञ् in the meaning of 'सा अस्य देवता'.

Kashika

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


महाराजशब्दात् प्रोष्ठपदशब्दाच् च ठञ् प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये। महाराजो देवता अस्य माहाराजिकम्। प्रौष्ठपदिकम्। ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम्। नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञैकः। पूर्णमासादण्। पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः।

Siddhanta Kaumudi

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


माहाराजिकम् । प्रौष्ठपदिकम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


सा अस्य देवता 4.2.24 अस्मिन् अर्थे 'महाराज'शब्दात् तथा 'प्रोष्ठपद'शब्दात् ठञ्-प्रत्यय भवति । यथा -

  1. महाराजः अस्य देवता सः

= महाराज + ठञ्

→ महाराज + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ माहाराज + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ माहाराज् + इक [यस्येति च 6.4.148 इति कारलोपः]

→ माहाराजिक

  1. प्रोष्ठपदः (भाद्रपदमासस्य अन्यत् नाम) अस्य देवता सः

= प्रोष्ठपद + ठञ्

→ प्रोष्ठपद + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ प्रौष्ठपद + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ प्रौष्ठपद् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ प्रौष्ठपदिक

Balamanorama

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


महाराजप्रोष्ठपदाट्ठञ् - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः ।

Padamanjari

Up

index: 4.2.35 sutra: महाराजप्रोष्ठपदाट्ठञ्


महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः'सास्मिन्पौर्णमासी' इत्यत्रापि दर्शिता ॥