न मपूर्वोऽपत्येऽवर्मणः

6-4-170 न मपूर्वः पत्ये अवर्मणः असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि अन्

Kashika

Up

index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः


मपूर्वः अनवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति। सुषाम्णोऽपत्यं सौषामः। चान्द्रसामः। मपूर्वः इति किम्? सौत्वनः। अपत्ये इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मनः इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः। मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्। हितनाम्नोऽपत्यं हैतनामः, हैतनामनः।

Siddhanta Kaumudi

Up

index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः


मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।<!वा हितनाम्न इति वाच्यम् !> (वार्तिकम्) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥

Balamanorama

Up

index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः


न मपूर्वोऽपत्येऽवर्मणः - न मपूर्वो ।ञपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नो ।ञपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाऽभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । अण आपत्यत्वाऽभावात्प्रकृतिभावः । वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध॑इति शेषः ।