6-4-170 न मपूर्वः पत्ये अवर्मणः असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि अन्
index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः
मपूर्वः अनवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति। सुषाम्णोऽपत्यं सौषामः। चान्द्रसामः। मपूर्वः इति किम्? सौत्वनः। अपत्ये इति किम्? चर्मणा परिवृतो रथः चार्मणः। अवर्मनः इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः। मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम्। हितनाम्नोऽपत्यं हैतनामः, हैतनामनः।
index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः
मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।<!वा हितनाम्न इति वाच्यम् !> (वार्तिकम्) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥
index: 6.4.170 sutra: न मपूर्वोऽपत्येऽवर्मणः
न मपूर्वोऽपत्येऽवर्मणः - न मपूर्वो ।ञपत्येऽवर्मणः । भाद्रसाम इति । भद्रसाम्नो ।ञपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान्न प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाऽभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः । अण आपत्यत्वाऽभावात्प्रकृतिभावः । वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध॑इति शेषः ।