4-2-11 पाण्डु कम्वलात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन परिवृतः रथः
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
'परिवृतो रथः' (इति) पाण्डुकम्बलात् इनिः
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
'पाण्डुकम्बल'शब्दात् 'परिवृतः' अस्मिन् अर्थे रथं निर्देशयितुम् इनि प्रत्ययः भवति ।
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
The word पाण्डुकम्बल gets the प्रत्यय 'इनि' in the meaning of 'परिवृतो रथः'.
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
पाण्डुकम्बलशब्दात् तृतीयासमर्थात् परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति। अणोऽपवादः। पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः। पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः। मत्वर्थीयेन एव सिद्धे वचनमणो निवृत्त्यर्थम्।
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
परिवृतो रथः 4.2.10 अस्मिन् अर्थे 'पाण्डुकम्बल' शब्दात् 'इनि' प्रत्ययः भवति । अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, अतः तस्य प्रक्रियायां लोपः भवति ।
पाण्डुकम्बलेन परिवृतो रथः
= पाण्डुकम्बल + इन्
→ पाण्डुकम्बल् + इन् [यस्येति च 6.4.148 इति अन्तिमवर्णलोपः]
→ पाण्डुकम्बलिन्
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
पाण्डुकम्बलादिनिः - पाण्डुकम्बलादिनिः । तेनेति, परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु 'अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह — अणो निवृत्त्यर्थमिति ।
index: 4.2.11 sutra: पाण्डुकम्बलादिनिः
मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण् प्रसज्येत ॥