4-1-44 वा उतः गुणवचनात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.44 sutra: वोतो गुणवचनात्
गुणमुक्तवान् गुणवचनः। गुणवचनात् प्रातिपदिकादुकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उतः इति किम्? शुचिरियं ब्राह्मणी। गुणवचनातिति किम्? आखुः। वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्। वस्वी। खरुसंयोगोपधात् प्रतिषेधो वक्तव्यः। खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी। सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते। आधेयश्च अक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।
index: 4.1.44 sutra: वोतो गुणवचनात्
उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः ।<!खरुसंयोगोपधान्न !> (वार्तिकम्) ॥ खरुः पतिंवरा कन्या । पाण्डुः ॥
index: 4.1.44 sutra: वोतो गुणवचनात्
उदन्ताद् गुणवाचिनो वा ङीष् स्यात्। मृद्वी, मृदुः॥
index: 4.1.44 sutra: वोतो गुणवचनात्
वोतो गुणवचनात् - वोतो गुणवचनात् । प्रातिपदिकादित्यनुवृत्तम् । वा उत इतिच्छेदः । उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः । तदाह — उदन्तादिति । वा ङीबिति । ङीषिति नात्रानुवर्तते ।गुणवचनान्ङीबाद्युदात्तार्थः॑ इति वार्तिकादिति भावः । मृद्वीति । मृदुशब्दान्ङीपि यण् । अत्र-॒सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः॑ इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः । द्रव्यमात्रसमवेत इति यावत् । मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह — अपैतीति । कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः । द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह — आधेयश्चाक्रियाजश्चेति । आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः । उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत् । गुणोनित्याऽनित्यभेदेन द्विविधो भवति । नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः । एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च । त आह — असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम् ।आधेयश्चाक्रियाजश्चे॑त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम् । असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम् । तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम् । समवेतत्वाऽभावादभावनिरासः । अत्रनित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव॑ इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम् । 'आकडारादेक संज्ञा' इति सूत्रभाष्ये तुसमासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती॑त्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात् । एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणेगुणवचनेभ्यो मतुपो लुगिष्टः॑ इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ 'रूपो घटः' इत्यादिप्रयोगापत्तेः । प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । शुचिरिति । शुक्लेत्यर्थः ।शुक्लशुभ्रशुचिओतविशदश्येतपाण्डराः॑ इत्यमरः । नच शुचिधातोःइगुपधात् कि॑दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात् । आखुरिति । मूषिकेत्यर्थः । आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप् ।खरुसंयोगापधान्ने॑ति वार्तिकम् । खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः । खरुशब्दात् संयोगोपधाञ्चवोतो गुणवचनादि॑ति ङीप् नेत्यर्थः । खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे — पतिंवरा कन्येति । पतिलाभोत्कण्ठावतीत्यर्थः । औत्कण्ठलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । ओतेत्यर्थः । संयोगोपधत्वान्न ङीप् ।
index: 4.1.44 sutra: वोतो गुणवचनात्
गुणमुक्तवान्गुणवचन इति ।'कृत्यल्युटो बहुलम्' इति भूते कर्तरि ल्युट्ंअ दर्शयति । स पुनर्यः प्राग्गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति वर्तते स वेदितव्यः । शुचिरिति । उत इत्यस्मिन्नसत्वेऽपि पट्वीत्यादिसिध्यर्थमेवात इत्यस्यासम्बन्धो व्याख्येयः, ततश्चेहापि प्रसङ्ग इति भावः । गुणवचनान्ङीबिति ।'मनोरौ वा' इत्यस्यानन्तरमिदं पठितव्यमित्यर्थः । उतरसूत्रम्'बह्वादिभ्यो वा' इति पठितव्यम् । आद्यौदातार्थमिति । आद्यौदातेषु गुणवचनस्य ङीब्विधानस्य प्रयोजनमित्यर्थः । अन्तोदातेषु ठुदातयणो हल्पूर्वात्ऽ इति ङीबप्युदात इति नास्ति विशेषः । आद्यौदातेषु तु ङीबनुदात एवावतिष्ठते । वस्वीति ।'शृस्वृस्निहि' इत्यादिना वसेरुप्रत्ययः, नित्वादाद्यौदातो वसुशब्दः, गुणवचनश्चायं नैर्मल्यवचनः । प्रशस्तवचन इत्यन्ये । तथा च - अतिशयेन वसुर्वसिष्ठो भवति पटुअशब्दोऽप्याद्यौदातः,'धान्ये नित्' इत्यधिकारे'फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च' इति उप्रत्ययः, फलेर्गुगागमः, पाटेश्च पटिरादेशः, फल्गुः, पटुअः, नाकुः, मधुः, जतु - इत्युदाहरणानि । मृदुशब्दस्त्वन्तोदातः,'म्रद क्षोदे' 'कुर्भ्रश्च' इत्यधिकारे'प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च' इति कुप्रत्ययः, पृथुः, मृदुः ।'भ्रस्जेः सलोपः सम्प्रसारणञ्च' , न्यङ्क्वादित्वात्कुत्वम्, भृगुः । खरुरीति ।'खरुः कन्या पतिवरा' इति निघण्टुअः, तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वाम् । तपरकरणं किम् ? पटुअमिच्छति पटूअयति, पटूअयतेः क्विप्, पटूअः स्त्री - अत्र मा भूत् । यद्यप्ययं सम्प्रति क्रियावचनः, तथापि पूर्वं गुणमुक्तवानिति कृत्वा स्यात्प्रसङ्गः । इह ठुतः इति विशेषणाद्वचनग्रहणाच्च शास्त्रीयोऽदेङ्गुणो न गृह्यते । लोके तूपसर्जनं मुण उच्यते, शास्त्रेऽपि यस्य गुणस्य हि भावादिति विशेषणमात्रं गुणो गृह्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकादयस्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः; तदिह जिघृक्षितं गुणं लक्षयति - सत्वे निविशत इत्यादि । सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्वमुद्रव्यम् । तत्र यो निविशतेउसमवैति स गुणः ।'यो निविशते स गुणः' इत्युच्यमाने गुणक्रियाजात्योर्गुणत्वप्रसङ्गात्सत्व इत्युक्तम् । एवमपि सता जातिर्गुणः स्यात्, सा हि द्रव्यगुणकर्मसु त्रिष्वपि समवैति ? तदर्थं द्रव्य एवेत्यवधारणं द्रष्टव्यम् । एवमपि द्रव्यत्वजातिर्गुणः स्यात्सत्वे निवेशातत्रैव च निवेशात् ? इत्यत आह - अपैतीति । ततः सत्वादपैतिउअपगच्छति, क्वचिद्वा कदाचिद्वा न भवतीत्यर्थः । यथा - आम्रफले श्यामता पूर्वमुपैति, रक्ततायां तत्र जातायामपैति च द्रव्यत्वजातिस्तु सर्वदा द्रव्ये निविशते नापैति, यदि हि कदाचित्क्वचिद्वा न स्याद् द्रव्यमेवैतन्न स्यात् । एवमपि गोत्वादिजातिर्गुणः स्यात्, सा हि सत्वे निविशते, अपैति च, ततोऽश्वादिष्वभावअत् ? इत्यत आह - पृथग् जातिष्विति । पृथगिति पृथक्पदम्, पृथग्भूतासु जातिष्वित्यर्थः । जात्याधारेषु द्रव्योषु दृश्यमानो जातिषु दृश्यत इत्युपचर्यते, समासे तु सति'जात्यन्ताच्छः' इति नित्याधिकारपरिगणितश्च्छः प्रसज्येत । तदेवमुक्तलक्षणोपेतो यः पृथग्जातीयेषु दृश्यते स गुणः, न चैवंरूपा गोत्वादिजातिः । यद्यपि खण्डमुण्डादिरूपेण खण्डमुण्डादयः पृथग्जातीयाः, तथापि गोत्वेन तासामेकजातीयत्वमेव । ये त्वपैतीत्यस्य सत्येवाधारे तत्परित्यागमर्थमाहुः, तेषां'पृथग्जातिषु' इत्यनर्थकम् ; गोत्वादिजातेरप्यपैतीत्यनेनैव व्यावृत्तिसिद्धेः । तस्मात्पूर्वोक्त एवार्थः । एवमपि हि क्रिया गुणः स्यात्, सा हि द्रव्ये निविशते यदा सक्रियं तत्रैव च निविशते, अपैति च ततो यदा निष्क्रियं द्रव्यं पृथग्जातीयेषु गवाश्वादिषु दृश्यते ? अत आह - आधेयश्चेति । आधेयःउनिष्पाद्यः, यथा - पाकनिक्षिप्तेषु घटादिषु रक्तता गुणः । अक्रियाजःउअनुत्पाद्यः, यथा - तेजः परमाणुषु स एव रक्तता गुणः । तदेवमाश्रयभेदेनोत्पाद्यानुत्पाद्यस्वभावो गुण इति नित्योत्पाद्यस्य कर्मणो गुणत्वाभावः। एवमपि द्रव्यं गुणः प्राप्नोति, तदपि शरीरादिकं पादादिषु द्रव्येष्वेव पृथग्जातीयेषु निविशते संयोगविनाशे च ततोऽपैति, आधेयं चाक्रियाजम्, अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेश्चानुत्पाद्यत्वादित्यत आह - सोऽसत्वप्रकृतिर्गुण इति । य उक्तलक्षणोपेतः सत्वप्रकृतिर्न भवतिउद्रव्यस्वभावको न भवति, स गुण इत्यर्थः । अत्रोतरार्द्धेनैव सर्वजातीनां व्यावृत्तिसिद्धेः पूर्वार्द्धं व्यर्थम्, जातीनां नित्यत्वेनोत्पाद्यत्वाभावात् ? नैतदेवम् ; असति पूर्वार्द्धे न जातिर्व्यावर्तते, यथा - तैजसानां परमाणूनां यद्रूपम्, यच्चेष्टकादिपाक्यद्रव्यगतम् - तदुभयं मिलतमुत्पाद्यानुत्पाद्यस्वभावमित्युभयोरपि गुणत्वं भवति, न पुनः प्रत्येकम्; उभयस्वभावत्वात् । तथा पाक्यद्रव्यरूपं जातिश्च - इत्युभयं मितितमुत्पाद्यानुत्पाद्यस्वभावमिति जातिरपि गुणः स्यादेव, न हि सजातीयत्वे सतीति विशेषणमुपातम्, अतः पूर्वार्द्धेन जातिव्यावृत्तिः । नन्वेवमपि'पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात्'सत्वे निविशते' इति स्वभावकथनम् । ततः ठपैतिऽ'पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । नन्वेवमपि'पृथग्जातिषु दृश्यते' इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात्'सत्वे निविशते' इति स्वभावकथनम् । ततः ठपैतिऽ'पृथग्जातिषु दृश्यते' इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । तदेवम्'सत्वे निविशते अपैति आदेयश्चाक्रियाजश्च' इत्येकं लक्षणम् ।'सत्वे निविशते पृथग्जातिषु' इत्यादिकं चापरमिति लक्षणद्वयमनुसर्तव्यम् ॥