4-1-43 शोणात् प्राचाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.43 sutra: शोणात् प्राचाम्
शोणशब्दात् प्राचामाचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा वडवा।
index: 4.1.43 sutra: शोणात् प्राचाम्
शोणी । शोणा ॥
index: 4.1.43 sutra: शोणात् प्राचाम्
शोणात् प्राचाम् - शोणात्प्राचाम् ।रोहितो लोहितो रक्तः शोणः कोकनदच्छविः॑ इत्यमरः ।वर्णानां तणतिनितान्ताना॑मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः ।अन्यतो ङी॑षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम् ।
index: 4.1.43 sutra: शोणात् प्राचाम्
शोणशब्दोऽयं वर्णवाची'वर्णानां तणतिनितन्तानाम्' इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम् - प्राचामेव नान्येषामिति ॥