4-1-36 पूतक्रतोः ऐ च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्
index: 4.1.36 sutra: पूतक्रतोरै च
पूतक्रतुशब्दस्य स्त्रियाम् ऐकारश्चान्तादेशो भवति, ङीप् प्रत्ययः। पूतक्रतोः स्त्री पूतक्रतायी। त्रय एते योगाः पुंयोगप्रकरणे द्रष्टव्याः। यया हि पूताः क्रतवः पूतक्रतुः सा भवति।
index: 4.1.36 sutra: पूतक्रतोरै च
।<!इयं त्रिसूत्री पुंयोगे एवेष्यते !> (वार्तिकम्) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥
index: 4.1.36 sutra: पूतक्रतोरै च
पूतक्रतोरै च - पूतक्रतोरै च । 'ऐ' इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात्स्त्रियां ङीप्स्यात्, प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः ।इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात्स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुर्येन स पूतक्रतुः, तस्य स्त्रीत्यर्थे ङीप्, तकारादुकारस्य ऐकारः , तस्य आयादेश इति भावः । पुंयोग इत्यस्य प्रयोजनमाह — ययेति । वृषाकप्यग्नि ।ऐ चे॑त्यनुवर्तते । तदाह — एषामिति ।
index: 4.1.36 sutra: पूतक्रतोरै च
यद्ययमैकारः प्रत्ययः स्यादुतरसूत्रे उदातवचनमनर्थकं स्यात्; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह - ऐकारश्चान्तादेश इति । त्रय एते योगा इति ।'पुंयोगादाख्याम्' इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब् भवति ॥