4-1-38 मनोः औ वा प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् उदात्तः
index: 4.1.38 sutra: मनोरौ वा
ऐ उदात्तः इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मनायी। मनावी। मनुः। मनुशब्दः आद्युदात्तः।
index: 4.1.38 sutra: मनोरौ वा
मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥
index: 4.1.38 sutra: मनोरौ वा
मनोरौ वा - मनोरौ वा । ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते । तदाह — मनुशब्दस्येति । उदात्तैकारश्च वेति । औकारः, उदात्त एकारश्च वा स्यादित्यर्थः । 'उदात्तैकार' इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते । तदाह — ताभ्यामिति । एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते,संनियोगशिष्टानां सह वा प्रवृत्तिः॑ सह वा निवृत्तिः॑ इति परिभाषावशादिति भावः । इयं तु परिभाषापूतक्रतोरै चे॑ति सूत्रभाष्ये स्थिता । मनायीति ।यद्वै किं च मनुरवद॑दित्यादौ मनुशब्दः 'ञ्नित्यादिनित्यम्' इत्याद्युदात्तः । 'धान्ये नित्' इत्यतो निदित्यनुवृत्तौशृस्वृस्निही॑त्यादिना मनेरुप्रत्ययविधेः । ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव ।
index: 4.1.38 sutra: मनोरौ वा
ऐकारश्चोदात इति । औकारस्त्वनुदात एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात् । मनुशब्द आद्यौदात इति ।'मन ज्ञाने' ,'मृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः' इति वर्तमाने'धान्ये नित्' इति च,'शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च' इति उप्रत्ययः, नित्वादाद्यौदातत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्गुः, न्यङ्क्वादिपाठात् कुत्वम् - प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः - इति द्वितीयस्य ॥