पत्युर्नो यज्ञसंयोगे

4-1-33 पत्युः नः यज्ञसंयोगे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Kashika

Up

index: 4.1.33 sutra: पत्युर्नो यज्ञसंयोगे


पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप् प्रत्ययस् तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे। यज्ञेन संयोगः यज्ञसंयोगः। तत्साधनत्वात् फलग्रहीतृत्वात् वा यजमानस्य पत्नी। पत्नी वाचं यच्छ। यज्ञसंयोगे इति किम्? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी? उपमानाद् भविष्यति।

Siddhanta Kaumudi

Up

index: 4.1.33 sutra: पत्युर्नो यज्ञसंयोगे


पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥

Balamanorama

Up

index: 4.1.33 sutra: पत्युर्नो यज्ञसंयोगे


पत्युर्नो यज्ञसंयोगे - पत्युर्नो । पत्युरिति षष्ठी । 'न' इत्यकार उच्चारणार्थः । स्त्रियामित्यधिकृतम् । तदाह — पतिशब्दस्येति । यज्ञेनेति । यज्ञसंबन्धः=यज्ञेन सह स्वामितया संबन्धः । यज्ञफलभोक्तृत्वमिति यावत् । तदाह — तत्कर्तृकस्येति । वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्तृत्युचितं, नतु तत्स्त्र्यपि, 'स्वर्गकामः' इत्यादिपुंलिङ्गशब्दैः पुंस एवाधिकारावगमादित्यत आह — दम्पत्योः सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादेलिङ्गविशेषणिर्देशात्पुंयुक्तमैतिशायनः॑ इत्यधिकरणेस्ववतोस्तु वचनादैककम्र्यं स्यात् इत्यधिकरणे च दम्पत्योः सहाधिकारः सिद्धान्तितः । प्रपञ्चितं चैतदस्माबिरध्वरमीमांसाकुतूहलवृत्तौ ।

Padamanjari

Up

index: 4.1.33 sutra: पत्युर्नो यज्ञसंयोगे


यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात् यज्ञसंयोग इत्यर्थः स्यात् ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह - यज्ञेन संयोग इति । अन्यथा'यज्ञशब्देन' इत्यवक्ष्यत् । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्देशेन स्वद्रव्यत्यागः उयागः । मध्यकंचदम्पत्योर्धनम्,'कुटुअम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यते' इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह - फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः ।'कर्तरि च' इति समासप्रतिषेधः कर्मणि षष्ठ।ल एव, न शेषपष्ठ।ल इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद् निष्ठायाः पूर्वनिपाते'जातिकालसुखादिभ्यः परवचनम्' इति गृहीतशब्दस्य परनिपातः । कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद् वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ॥