3-3-172 शकि लिङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः च
index: 3.3.172 sutra: शकि लिङ् च
शकि इति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः, वहनीयः, वाह्रः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर्वचनम् लिङा बाधा मा भूतिति।
index: 3.3.172 sutra: शकि लिङ् च
शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् <{SK2219}> मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥
index: 3.3.172 sutra: शकि लिङ् च
शकि लिङ् च - शकि लिङ् च । 'शक्' इति भावे क्विबन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं वहेरिति । वोढुं शक्त इत्यर्थः ।माङि लु॑ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते । ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते — कथमिति । परिहरति — नायं माङिति । किंत्विति । ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः । नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वेमाङि लु॑ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये 'न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् ।
index: 3.3.172 sutra: शकि लिङ् च
प्रकृत्यर्थविशेषणमिति । नोपपदम्,'क्षय्यजय्यौ शक्यार्थे' इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङ बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङ बाधाशङ्का ।'पराजेसोढः' इत्यत्रासोढो योऽर्थः - सोढुंअ न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स'कृत्यल्युटो बहुलम्' इति वा, वासरूपविधिना वा समर्थनीयः ॥