क्तिच्क्तौ च संज्ञायाम्

3-3-174 क्तिच्क्तौ च सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Kashika

Up

index: 3.3.174 sutra: क्तिच्क्तौ च संज्ञायाम्


आशिषि इत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। मनुतात् मन्तिः। क्तः खल्वपि देवा एनं देयासुः देवदत्तः। सामान्येन विहितः क्तः पुनरुच्यते, क्तिचा बाधा मा भूतिति। चकारो विशेषणार्थः, न क्तिचि दीर्घश्च 6.4.39 इति।

Siddhanta Kaumudi

Up

index: 3.3.174 sutra: क्तिच्क्तौ च संज्ञायाम्


धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-<{SK3163}> इति नेट् । भवतात् । भूतिः ॥

Padamanjari

Up

index: 3.3.174 sutra: क्तिच्क्तौ च संज्ञायाम्


तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति;'न क्तिचि दीर्घश्च' इति प्रतिषेधात् । सातिरिति । सनः क्तिचि'लोपश्चास्यान्यतरस्याम्' इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः;'न क्तिचि दीर्घश्च' इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥