भूते च

3-3-140 भूते च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लिङ्निमित्ते लृङ् क्रियातिपत्तौ

Kashika

Up

index: 3.3.140 sutra: भूते च


लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सर्वमनुवर्तते। पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। उताप्योः समर्थयोर्लिङ् 3.3.152 इत्यारभ्य लिङ्निमित्तेषु विधानम् एतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदा अभिक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः।

Siddhanta Kaumudi

Up

index: 3.3.140 sutra: भूते च


पूर्वसूत्रं संपूर्णमनुवर्तते ॥

Balamanorama

Up

index: 3.3.140 sutra: भूते च


भूते च - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।

Padamanjari

Up

index: 3.3.140 sutra: भूते च


अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह - यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु'यदायद्योरुपसंख्यानम्' इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः - अन्येन पथा स गत इति ॥