3-1-49 विभाषा धेट्श्व्योः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चङ्
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
धेट्-श्व्योः च्लेः चङ् विभाषा
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
धेट् तथा श्वि धातुभ्याम् परस्य च्लि-प्रत्ययस्य विकल्पेन चङ्-आदेशः भवति ।
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
For the verbs धेट् and श्वि , the च्लि प्रत्यय is optionally converted to चङ्.
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
धेट् पाने, टुओश्वि गतिवृद्ध्योः, एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति। धेटस्तावत् अदधात्। सिच्पक्षे विभाषा घ्राधेट्शाच्छासः 2.4.78 इति लुक्। अधात्। अधासीत्। श्वयतेः खल्वपि। अशिश्वियत्। अङोऽप्यत्र विकल्प इष्यते। अश्वत्। अश्वयीत्। कर्तरि इत्येव, अधिषातां गवौ वत्सेन।
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि <{SK2315}> इति द्वित्वम् । अदधत् । अदधताम् ॥
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु धेट् (पाने) तथा टुओश्वि (गतिवृद्ध्योः) एतयोः विषये च्लि-विकरणस्य विकल्पेन चङ्-आदेशः भवति ।
धे + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ धे + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]
→ धे + चङ् + ल् [विभाषा धेट्श्व्योः 3.1.48 इति वैकल्पिकः चङ्-प्रत्ययः]
....
→ अदधत्
धेट्-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तस्य अभावात् औत्सर्गिकरूपेण च्लेः सिच् 3.1.44 इति सिच्-प्रत्ययः अपि विधीयते ।
श्वि + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ श्वि + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]
→ श्वि + चङ् + ल् [विभाषा धेट्श्व्योः 3.1.48 इति वैकल्पिकः चङ्-प्रत्ययः]
....
→ अशिश्वियत्
श्वि-धातोः विषये च्लि-इत्यस्य चङ्-आदेशः केवलं विकल्पेनैव भवति । तदभावात् जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च 3.1.58 अनेन सूत्रेण विकल्पेन अङ् -प्रत्ययः अपि विधीयते । तस्य अभावात् च औत्सर्गिकरूपेण च्लेः सिच् 3.1.44 इति सिच्-प्रत्ययः भवति ।
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
विभाषा धेट्श्व्योः - लुङि च्लेः सिचि प्राप्ते — विभाषा धेट् ।च्लि लुङी॑त्यनुवर्तते ।णिश्रिद्रुरुआउभ्यःरर॑ इत्यतः कर्तरि चङिति च । तदाह — आभ्यामिति । धेट् इआ आभ्यामित्यर्थः । अदधदिति । चङि द्वित्वे आल्लोप इति भावः । अदधताम् । अदधन् । अदधः अदधतमदधत । अदधमदधाव अदधाम ।
index: 3.1.49 sutra: विभाषा धेट्श्व्योः
विभाषा धेट्श्व्योः॥ अङेऽप्यत्र विकल्प इति।'जृस्तम्भु' इत्यादिना। अश्वदिति।'श्वयतेरः' । अश्वयीदिति।'ह्म्यन्त' इत्यादिना सिचि वृद्धेः प्रतिषेधाद् गुणः। अधिषातामिति। कर्मणि द्विवचनम्, आताम्।'स्थाघ्वोरिच्च' इति कित्वेत्वे॥