गुपेश्छन्दसि

3-1-50 गुपेः छन्दसि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः चङ् विभाषा

Kashika

Up

index: 3.1.50 sutra: गुपेश्छन्दसि


गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति तत्र अयं विधिः। इमान् मे मित्रावरुणौ गृहञ्जुगुपतम् युवम्। अगौप्तम्, अगोपिष्टम्, अगोपायिष्टम् इति वा। भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति।

Siddhanta Kaumudi

Up

index: 3.1.50 sutra: गुपेश्छन्दसि


च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥

Padamanjari

Up

index: 3.1.50 sutra: गुपेश्छन्दसि


गुपेश्च्छन्दसि॥ यस्मादायप्रत्ययो नाम्ति तत्रायं विधिरिति। सूत्रे केवलस्योच्चारणाद्'गुप गोपने' 'गुप व्याकुलत्वे' इत्यनयोस्तु ग्रहणं न भवति; च्छन्दसि द्दष्टानुविधानात्। दर्शने तु तयोरपि ग्रहणम्। अजूगुपतमिति।'गुपू रक्षणे' 'तस्थस्थमिपाम्' इति थसस्तम्,'तुजादीनां दीर्घो' भ्यासस्यऽ। अगौप्तमिति। ऊदित्वादिडभावपक्षे'झलो झलि' इति सिचो लोपः। अगोपायिष्टमिति। आयप्रत्ययान्तात्सिच्॥