छन्दसि परेऽपि

1-4-81 छन्दसि परे अपि आ कडारात् एका सञ्ज्ञा निपाताः ते प्राक् धातोः

Kashika

Up

index: 1.4.81 sutra: छन्दसि परेऽपि


प्राक् प्रयोगे प्रप्ते छन्दसि परेऽपि अभ्यनुज्ञायन्ते। छन्दसि विषये गत्युपसर्गसंज्ञकाः प्रेऽपि पूर्वेऽपि प्रयोक्तव्याः। न च प्रेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति। केवलं प्रप्रयोगेऽपि क्रियायोगे एषामस्तीति ज्ञाप्यते। याति नि हस्तिना, नियाति हस्तिना। हन्ति नि मुष्टिना, निहन्ति मुष्टिना।

Siddhanta Kaumudi

Up

index: 1.4.81 sutra: छन्दसि परेऽपि


Padamanjari

Up

index: 1.4.81 sutra: छन्दसि परेऽपि


न च परेषामिति। नच'गतिर्गतौ' इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥