1-4-39 राधीक्ष्योः यस्य विप्रश्नः आ कडारात् एका सञ्ज्ञा कारके सम्प्रदानम्
index: 1.4.39 sutra: राधीक्ष्योर्यस्य विप्रश्नः
राधेरीक्षेश्च कारकम् सम्प्रदानसंज्ञं भवति । कीदृशम् ? यस्य विप्रश्नः । विविधः प्रश्नः = विप्रश्नः । स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्ताय ईक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः ॥
index: 1.4.39 sutra: राधीक्ष्योर्यस्य विप्रश्नः
एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
index: 1.4.39 sutra: राधीक्ष्योर्यस्य विप्रश्नः
यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छ्यत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदत्ताय राध्यतीति। राधोऽकर्मकाद्वृद्धावेव इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमितं वेद नैमितिकः, उञ्छादिषु वसन्तादिषु वा निमित्तशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति॥