स्वमज्ञातिधनाख्यायाम्

1-1-35 स्वम् अज्ञातिधनाख्यायाम् सर्वनामानि विभाषा जसि

Sampurna sutra

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


स्वमज्ञातिधनाख्यायामसंज्ञायाम् जसि विभाषा सर्वनाम

Neelesh Sanskrit Brief

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


'बान्धवः' तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु प्रयुक्तः 'स्व' शब्दः 'सर्वनाम' नाम्ना ज्ञायते ।

Neelesh English Brief

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


The word 'स्व', when used in a meaning different than 'relatives' and 'money' is optionally called सर्वनाम when followed by the जस् प्रत्यय.

Kashika

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


अत्र अपि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते । स्वम् इत्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति , न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः ; स्वे गावः, स्वा गावः - आत्मीयाः इत्यर्थः । ज्ञातिप्रतिषेधः इति किम् ?

धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः ।

उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ (महाभारतम् 5.36.58) ॥

अधनाख्यायाम् इति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूताः स्वा न भुज्यन्ते । प्रभूतानि धनानि इत्यर्थः ॥

Siddhanta Kaumudi

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोऽर्था वा॥

Neelesh Sanskrit Detailed

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । सर्वादीनि सर्वनामानि 1.1.27 इत्यस्मात् सूत्रात् आरभ्य अन्तरं बहिर्योगोपसंव्यानयोः 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं नवमं सूत्रम् । इदं विभाषासूत्रम् अस्ति । 'स्व' इत्यस्य शब्दस्य नित्यरूपेण प्राप्ता सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते ।

सर्वादिगणस्य '<=स्वमज्ञातिधनाख्यायाम्=>' इति गणसूत्रम्

सर्वादीनि सर्वनामानि 1.1.27 अस्मिन् सूत्रे निर्दिष्टे सर्वादिगणे <=स्वमज्ञातिधनाख्यायाम् => इति गणसूत्रम् पाठितम् अस्ति । अनेन गणसूत्रेण 'स्व' इति शब्दस्य 'स्व'शब्दस्य 'ज्ञातिः' (बान्धवः / स्वजनः / relatives), तथा 'धनम्' एतौ अर्थौ विहाय अन्येषु अर्थेषु सर्वनामसंज्ञा भवति । 'ज्ञातिः' तथा 'धनम्' एतौ विहाय 'स्व'शब्दस्य इतोऽपि द्वौ अर्थौ स्तः । एतयोः अर्थयोः अस्य शब्दस्य सर्वनामसंज्ञा भवति - इति अस्य गणसूत्रस्य आशयः । तद्यथा -

(अ) आत्मा (स्वयम् / oneself) इत्यर्थः । अस्मिन् अर्थे 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'स्वस्मै स्वल्पम् समाजाय सर्वम्', 'कल्पिताः स्वेषु वेश्मसु' (कुमारसम्भवम्, द्वितीयः सर्गः) सेयं स्वदेहार्पण निष्क्रयेण (रघुवंशम्) - इत्यत्र सर्वत्र विद्यमानः 'स्व'शब्दः 'स्वयम्' अस्मिन् अर्थे प्रयुक्तः अस्ति ।

(आ) आत्मीयः (स्वस्य / belonging to oneself) । अस्मिन् अर्थे अपि 'स्व'शब्दस्य सर्वनामसंज्ञा भवति । यथा, 'मया अद्य प्रवेष्टव्या स्वा तनुः' इति प्रयोगः कथासरित्सागरे विद्यते । अत्र 'स्व' इत्युक्ते 'स्वस्य / मम' इति ।

'स्व' शब्दस्य इयं सर्वनामसंज्ञा प्रकृतसूत्रेण न भवति अपितु सर्वादिगणे विद्यमानेन <=स्वमज्ञातिधनाख्यायाम् => इत्यनेन गणसूत्रेण भवति इति स्मर्तव्यम् ।

जस्-प्रत्यये परे सर्वनामसंज्ञायाः विकल्पः

सर्वादिगणे विद्यमानेन <=स्वमज्ञातिधनाख्यायाम् => इत्यनेन गणसूत्रेण आत्मा / आत्मीयः अस्मिन् अर्थे प्रयुक्तस्य 'स्व' शब्दस्य नित्यं सर्वनामसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण जस्-प्रत्यये परे अस्याः पाक्षिकः बाधः क्रियते । अतः जस्-प्रत्यये परे अस्य 'स्व' शब्दस्य पुंल्लिङ्गस्य 'स्वे / स्वाः' इति द्वे रूपे भवतः । अन्यत्र सर्वत्र तु अस्य रूपाणि 'सर्व'शब्दसदृशानि एव ज्ञेयानि ।

प्राप्तविभाषा

प्रकृतसूत्रे निर्दिष्टा विभाषा प्राप्तविभाषा अस्ति । पूर्वसूत्रेण नित्यं प्राप्ता सर्वनामसंज्ञा अत्र पक्षे निषिध्यते, अतः इयं प्राप्तविभाषा ।

व्यवस्थितविभाषा

प्रकृतसूत्रेण जस्-प्रत्यये परे निर्दिष्टः सर्वनामसंज्ञानिषेधः जस्-प्रत्ययविशिष्टकार्यार्थः एव ज्ञेयः, अन्यकार्यार्थः न । अतः अव्ययसर्वनाम्नामकच्प्राक्टेः 5.3.71 इत्यनेन विहितः अकच्-प्रत्ययः 'स्व' शब्दात् अन्तरङ्गत्वात् जस्-प्रत्ययविधानात् पूर्वमेव भवति । अतः अकच्-प्रत्यये कृते ततः जस्-प्रत्ययं कृत्वा 'स्वके / स्वकाः' एतादृशे अकच्-प्रत्ययनिर्मिते अन्तोदात्तरूपे एव भवतः ।

Balamanorama

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


स्वमज्ञातिधनाख्यायाम् - स्वमज्ञाति । अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते । ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम् — अज्ञातिधनाख्यायाम् ।स्व॑मिति शब्दस्वरूपापेक्षया नपुंसकत्वम् । तदाह — ज्ञातिधनान्येति । स्वेस्वा इति । सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः । आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः ।स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने॑ इत्यमरः । अत्रस्वो ज्ञातावात्मनी॑त्येकं वाक्यम् । ज्ञातावात्मनि च स्वशब्दः पुंलिङ्ग इत्यर्थः ।स्वं त्रिष्वात्मीये॑इति द्वितीयं वाक्यम् । आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः ।स्वोऽस्त्रियां धने॑ इति तृतीयं वाक्यम् । धने स्वशब्दः पुंनपुंसक इत्यर्थः ।स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये ।ञस्त्रियां धने॑ इति मेदनीकोशः । तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे — आत्मीया इत्यर्थः । आत्मान इति वेति । ज्ञातिधनपर्युदासस्य प्रयोजनमाह — ज्ञातिधनवाचिनस्त्विति । ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि 'स्वाः' इत्येव रूपमित्यर्थः । नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः ।

Padamanjari

Up

index: 1.1.35 sutra: स्वमज्ञातिधनाख्यायाम्


अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः । आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति । धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते, संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति । स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाचेति ॥