अ अ

8-4-68 अ अ पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.4.68 sutra: अ अ


अ अ

Neelesh Sanskrit Brief

Up

index: 8.4.68 sutra: अ अ


प्रक्रियादशायां विवृत: ज्ञापितः ह्रस्वः अकारः इतः परम् संवृतः ज्ञातव्यः ।

Neelesh English Brief

Up

index: 8.4.68 sutra: अ अ


The ह्रस्वः अकारः which was being treated as विवृत during the प्रक्रिया now becomes संवृतः for प्रयोग.

Siddhanta Kaumudi

Up

index: 8.4.68 sutra: अ अ


इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.68 sutra: अ अ


व्याकरणशास्त्रे प्रक्रियालेखनसमये विवृतरूपेण उपदिष्टः ह्रस्वः अकारः प्रक्रियायाः अनन्तरम् सिद्धशब्दस्य प्रयोगसमये संवृतः भवति — इति अस्य सूत्रस्य आशयः ।

शिक्षाशास्त्रे सर्वेषाम् वर्णानाम् आभ्यन्तरप्रयत्नाः पृथग् रूपेण उक्ताः सन्ति । तत्र — अकारस्य आभ्यन्तरप्रयत्नः संवृतः, अन्येषाम् स्वराणाम् आभ्यन्तरप्रयत्नः विवृतः — इति निर्दिष्टम् अस्ति । परन्तु एतादृशः भेदः व्याकरणशास्त्रे प्रक्रियानिर्माणसमये स्वीक्रियते चेत् अकार-आकारयोः आभ्यन्तरप्रयत्नस्य भिन्नत्वात् तयोः सवर्णसंज्ञा नैव भवेत्, येन अकः सवर्णे दीर्घः 6.1.101 इत्यादिभिः सूत्रैः अकार-आकारयोः सवर्णदीर्घः आकारः नैव सिद्ध्येत् । अतः व्याकरणशास्त्रे, प्रक्रियालेखनसमये अकारः विवृतः एव उपदिश्यते । परन्तु एतादृशः उपदेशः उच्चारणशास्त्रविरुद्धः अस्ति, अतः प्रक्रियायाः अन्ते अस्य विवृत-अकारस्य संवृतादेशः आवश्यकः भवति । तदर्थम् एव प्रकृतसूत्रम् पाणिनिना निर्मितम् अस्ति । अस्मिन् सूत्रे विद्यमानाभ्याम् द्वाभ्याम् अकाराभ्याम् प्रथमम् अकारं विवृतम् उच्चार्य, द्वितीयम् अकारं च संवृतम् उच्चार्य विवृतः अकारः संवृतः भवति इति विधानम् पाणिनिना अस्मिन् सूत्रे क्रियते — इति अत्र आशयः । इदं सूत्रम् त्रिपाद्याः अन्तिमं सूत्रम् अस्ति, अतः एतत् सम्पूर्णाम् अष्टाध्यायीं प्रति असिद्धम् अस्ति । अतश्च अनेन सूत्रेण उपदिष्टः संवृतः अकारः अन्यैः सूत्रैः न हि दृश्यते । इत्युक्ते, प्रक्रियायाम् सर्वत्र ह्रस्वम् अकारं विवृतरूपेण एव स्वीकृत्य, प्रक्रियायाः अन्तिमसोपाने प्रकृतसूत्रस्य उपयोगं कृत्वा अकारस्य संवृतविधानं कृत्वा, ततः एव प्रक्रिया सम्पूर्णा भवति । अनेन प्रकारेण प्रक्रियया सिद्धे शब्दे विद्यमानस्य अकारस्य यथोचितम् संवृतरूपेण उच्चारणम् अपि सम्भवति ।

कुत्रचित् वैयाकरणैः प्रकृतसूत्रस्य अन्ते इति शब्दः माङ्गल्यार्थः अपि संस्थाप्यते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते इति भाष्यवचनम् अनुसृत्य अन्ते इति-शब्दस्य ग्रहणेन मङ्गलवचनेन अष्टाध्याय्याः समापनम् करणीयम् इति तेषाम् आशयः ।

Balamanorama

Up

index: 8.4.68 sutra: अ अ


अ अ । व्याकरणशास्त्रस्येदमन्तिमं सूत्रं द्विपदम् । तत्र अ इति प्रथमं पदं विवृतपरं लुप्तषष्ठीकम् । द्वितीयं तु संवृतपरं लुप्तप्रथमाकम् । ततश्च शिक्षावचनसिद्धं स्वाभाविकं संवृतत्वं प्रच्याव्य वर्णसमाम्नाये विवृतत्वेनोपदिष्टस्य अवर्णस्य संवृतोऽवर्णो भवतीत्यर्थः । तदाह -विवृतमनूद्येति । विधीयत इति । प्रतिप्रसूयत इत्यर्थः । ननु प्रकिर्यादशायामप्येतत्सूत्रं कुतो न प्रवर्तत इत्यत आह -अस्य चेति । अस्य = अ अ इति सूत्रस्य, स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रति असिद्धत्वादविद्यमानत्वात् प्रक्रियादशायां विवृतत्वमस्त्येवेत्यन्वयः । ननु प्रक्रियादसायां ह्रस्वावर्णस्य कथं स्वाभाविकात्संवृतत्वात्प्रच्यवः कथं वा विवृतत्वम् ?, तस्य आकादिधर्मत्वादित्यत आह-शास्त्रदृष्ट्येति । असिद्धत्वमिह न वास्तवात्यन्तासत्त्वं विवक्षितम् । किं तर्हि?, अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविकस्य संवृतत्वस्याऽवर्णात् प्रच्यवो, नापि विवृतत्वं तस्य वास्तवम्, प्रक्रियार्थं विवृतत्वस्यारोपादिति भावः । ननु 'अ अ' इति सूत्रस्य कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वे किं प्रमाणमित्यत आह-तथा च सूत्रमिति । चो ह्यर्थे । तथा = तेन प्रकारेण बोधकं सूत्रमस्ति हीत्यर्थः ।

Padamanjari

Up

index: 8.4.68 sutra: अ अ


एकोऽत्र विवृतः, परः संवृतः, द्वावप्यविभक्तिकौ, यो विवृतस्स स्थानी, यः संवृतः स आदेशः । किमर्थमकारस्याकारो विधीयते ? इत्याह - इहेति । कार्यार्थमिति । तत्पुनः कार्यमकारस्य दीर्घप्लुताभ्यां सवर्णसंज्ञा, अन्यथा प्रयत्नभेदान्न स्यात्, ततश्च ह्रस्वोऽकारो गृह्यमाणो दीर्घप्लुतौ न गृह्णीयात् । तत्र चदोषः - ठकः सवर्णे दीर्घःऽ, इहैव स्याद् - ऐन्द्राग्नमिति, इह न स्यात् - दण्डाढकमिति । तस्मादेवमादिकार्यार्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते, तत्र यदीयं प्रत्यापतिर्न क्रियेत, तदा तस्य तथाभूतस्यैव प्रयोगः स्यात्, स मा भूदिति प्रत्यापतिरिह क्रियते । इह स्थान्यकारो विवृतोऽण्त्वात् सवर्णानां ग्राहक इति दीर्घप्लुतयोरपि स्थाने संवृतोऽकारः प्राप्नोति, आदेशस्त्वकारः संवृतोऽण् न भवतीति सवर्णानां ग्राहको न प्राप्नोति, भाव्यमानत्वात्; ततश्च यद्गुणः संवृत उच्चारितः, तद्गुण एवाष्टादशभेदभिन्नस्यापि अवर्णस्य प्राप्नोति ? इत्याशङ्क्याह - दीर्घप्लुतयोश्चेति । इष्टिरेवेयम् । यद्वा - तपरनिर्देशात्सिद्धम्, ठदऽ इति सूत्रं कर्तव्यम्, तत्र तः परो यस्मादिति पूर्वोऽकारस्तपरः, तात्परस्तपर इति द्वितीयः, ततश्च स्थान्यकारो दीर्घप्लुतौ न ग्रहीष्यति, आदेशस्त्वनणपि गुणान्तरयुक्ताÄस्तत्कालान् ग्रहीष्यति । एकशेषनिर्देशो वायं द्रष्टव्यः । अत्र षड् मात्रिका अकाराः स्थानिनो निर्दिश्यन्ते, आदेशा अपि षडेव, तत उभयत्रैकशेषः, तत्र षण्णां स्थानिनां निर्देशसामर्थ्यात् स्थानिभिर्दीर्घप्लुतौ भिन्नकालौ न गृह्यएते । ततः षण्णां स्थानिनां स्थाने षडादेशाः संवृता यथासंख्यं भवन्तीति सर्वेष्टसिद्धिरिति शम् ॥