नित्यं समासेऽनुत्तरपदस्थस्य

8-3-45 नित्यं समासे अनुत्तरपदस्थस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः इसुसोः

Sampurna sutra

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


समासे इसुसोः विसर्जनीयस्य कुप्वोः नित्यम् षः सामर्थ्ये, अनुत्तरपदस्थस्य ।

Neelesh Sanskrit Brief

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


समासस्य विषये - इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते ।

Neelesh English Brief

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


While doing a समास, the विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is always converted to a षकार whenever the words involved in the समास are associated with each other. However, if the पूर्वपद of this समास is a समास on its own, then the षत्व is completely prohibited.

Kashika

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


इसुसोः इति वर्तते। समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्ट्वं भवति कुप्वोः परतः। सर्पिष्कुण्डिका। धनुष्कपालम्। सर्पिष्पानम्। धनुष्फलम्। अनुत्तरपदस्थस्य इति किम्? परमसर्पिःकुण्डिका। परमधनुःकपालम्। पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति। एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकम् इसुसोः प्रत्ययग्रहणे यस्मात् स विहितः तदादेः इत्ययं नियमो न भवति। तेन वाक्येऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये 8.3.44 इत्येतद् भवति। व्यपेक्षा च तत्र सामर्थ्यमाश्रितम् इति समासे न भवति।

Siddhanta Kaumudi

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पि कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


इसुसोः सामर्थ्ये 8.3.45 अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते -

1) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति ।

2) यदि समस्तपदस्य निर्माणे पूर्वपदमपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते ।

उदाहरणानि -

1) 'धनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'धनुः + काण्डम्' इति स्थिते इसुसोः सामर्थ्ये 8.3.44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण नित्यं षत्वादेशः भवति । यथा - धनुष्काण्डम् ।

2) 'शिवधनुषः काण्डम्' अत्र षष्ठी-तत्पुरुषसमासे कृते 'शिवधनुः + काण्डम्' इति स्थिते इसुसोः सामर्थ्ये 8.3.44 इत्यनेन केवलं विकल्पेन षत्वे प्राप्ते वर्तमानसूत्रेण अत्र षत्वम् नित्यम् निषिध्यते, यतः अस्मिन् समासे प्रयुक्तम् पूर्वपदम् स्वयमेव समस्तपदमस्ति । अतः अत्र केवलम् कुप्वोः≍क≍पौ च 8.3.37 इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । यथा - शिवधनुःकाण्डम्, शिवधनु≍काण्डम् ।

3) 'धनुः काण्डम् छिन्नति' अस्मिन् वाक्ये 'धनुः' तथा 'काण्डम्' एतयोः योजनेन समस्तपदम् न जायते, परन्तु अत्र द्वयोः शब्दयोः मध्ये अन्वयः अस्ति एव । अतः अत्र इसुसोः सामर्थ्ये 8.3.44 अनेन सूत्रेण विकल्पेनैव षत्वादेशः भवति । अत्र वर्तमासूत्रस्य प्रसक्तिः नास्ति । यथा - धनुष्काण्डम्, धनु≍काण्डम्, धनुःकाण्डम् ।

ज्ञातव्यम् - 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'सर्पिष्कुण्डिका' , 'धनुष्कपालम्', यजुष्पात्रम्' एते शब्दाः अस्मिन् गणे निर्दिष्टाः सन्ति । वस्तुतः वर्तमानसूत्रेण समासे कृते एतेषु षत्वम् विधीयते एव । परन्तु एते शब्दाः कस्कादिगणे सन्ति, अतः एतेषाम् शब्दानाम् विषये 'सर्वदा' षत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; सामर्थ्यम् भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु एतेषाम् विषये षत्वम् भवति इत्यर्थः । यथा - 'तिष्ठतु सर्पिः, कुण्डिकामानय' अस्मिन् वाक्ये यद्यपि सामर्थ्यम् नास्ति तथापि संहितायाम् सत्याम् विसर्गस्य षत्वं कृत्वा 'तिष्ठतु सर्पिष्कुण्डिकामानय' इत्येव सिद्ध्यति । तथैव, 'धनुः कपालम् छिन्नति' इत्यत्रापि षत्वे कृते 'धनुष्कपालं छिनत्ति' इति जायते ।

Padamanjari

Up

index: 8.3.45 sutra: नित्यं समासेऽनुत्तरपदस्थस्य


परसमर्पिष्कुण्डिकेति । ननु च ठर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिःऽ,'जनेरुसिः' , ठतिपयजितनिधनिवपिभ्यो नित्ऽ इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुतरपदग्रहणम् ? अत आह - एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह -तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह -व्यपेक्षा चेति । केचितु'ठ्ठ्नित्यं समासे' इत्येको योगः, ठनुतरपदस्थस्यऽ इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुतरपदस्थस्य प्रतिषिध्यते' इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ॥