7-3-115 विभाषा द्वितीयातृतीयाभ्याम्
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
द्वितीया-तृतीयाभ्याम् ङिति सुपि स्याट् अङ्गस्य ह्रस्वः च विभाषा ।
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
'द्वितीया'शब्दस्य विषये 'तृतीया'शब्दस्य विषये ङित्-प्रत्ययस्य स्याट्-आगमः तथा अङ्गस्य ह्रस्वः विकल्पेन भवति ।
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
A ङित्-प्रत्यय that comes after the words द्वितीया and तृतीया optionally get a स्याट् आगम, and अङ्ग becomes ह्रस्व when such an आगम happens.
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
द्वितीया तृतिया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याटागमो भवति, द्वितीयातृतियायोश्च ह्रस्वो भवति। द्वितीयस्यै, द्वितियायै। तृतीयस्यै, तृतीयायै।
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः <{SK267}> । हे अम्ब । हे अक्क । हे अल्ल ॥<!असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न !> (वार्तिकम्) ॥ हे अम्बाडे । हे अम्बाले । अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य औङ् आपः <{SK287}> । आङि चापः <{SK289}> । याडापः <{SK290}> । ह्रस्वनद्यापः <{SK208}> । ङेराम् <{SK270}> । इति पञ्चापि विधयः प्राप्ताः । एवं नस्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । आ-आबिति प्रश्लिष्य आकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हल्ङ्यादिसूत्रेऽपि आ आप् ङी ई इति प्रश्लेषादतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पदन्न इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
'द्वितीया' तथा 'तृतीया' एताभ्याम् शब्दाभ्याम् परस्य परस्य ङित्-प्रत्ययस्य स्याट्-आगमः, तथा अङ्गस्य ह्रस्वादेशः विकल्पेन भवति । विकल्पाभावे याडापः 7.3.113 इत्यनेन याट्-आगमः भवति ।
स्याट्-आगमे ह्रस्वादेशे च कृते रूपम् सर्वनामशब्दवत् भवति - द्वितीयस्यै -
द्वितीया + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः] → द्वितीय + स्याट् + ए → द्वितीयस्यै ।
स्याट्-आगमस्य अभावे रूपम् सामान्य-आबन्तशब्दवत् भवति - द्वितीयायै -
द्वितीया + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः] → द्वितीया + याट् + ए → द्वितीयायै ।
ज्ञातव्यम् -
1) 'द्वितीया' तथा 'तृतीया' एतौ शब्दौ सर्वनामसंज्ञकौ न स्तः । अतः पूर्वसूत्रेण उक्तः विधिः तेषां विषये तत्रैव न विधीयते । अपितु, पूर्वसूत्रे उक्तः परन्तु तत्र 'अप्राप्तः' विधिः अनेन सूत्रेण विकल्प्यते । इयमेव 'अप्राप्त-विभाषा' ।
2) 'स्याट्' आगमः तथा 'अङ्गस्य ह्रस्वः' उभावपि यद्यपि विकल्पेन भवतः तथापि ते पृथक्-रुपेण न विकल्पेते । यदि स्याट्-आगमः भवति तर्हि ह्रस्वादेशः अपि नित्यं भवति । तथा च, यदि स्याट्-आगमः न भवति तर्हि ह्रस्वादेशः अपि न भवति ।
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
विभाषा द्वितीयातृतीयाभ्याम् - विभाषा ।घेर्ङिती॑त्यतो ङितीत्युनुवृत्तं षष्ठआ विपरिणम्यते । 'याडापः' इत्यत आप इति, 'सर्वनाम्नः स्याट्' इत्यतःस्या॑ङिति, 'ह्रस्व' इति चानुवर्तते । तदाह — आभ्यामित्यादिना । इदमिति ।विभाषा द्वितीयातृतीयाभ्या॑मिति सूत्रं न कर्तव्यमित्यर्थः । कुत इत्यत आह — तीयस्येति । विभाषाप्रकरणे तीयप्रत्ययान्तस्य ङित्सु सर्वनामत्वोपसङ्ख्यानादित्यर्थः । नच तीयस्य ङित्सूपसङ्ख्यानमेव त्यज्यतामिति वाच्यं, पुंनपुंसकार्थं तस्यावश्यकत्वात् । अम्बार्थेति । व्याख्यातमिदं पुंसीदन्ताधिकारे । तत्र नदीविषये उदाह्यतम्, अम्बार्थानुदाहरति-हे अम्बेत्यादि । शेषं रमावत् । अत्र भाष्येडलकवतीनां प्रतिषेधो वक्तव्यः । हे अम्बाडे । हे अम्बाले । हे अम्बिके । तदिदं वार्तिकं न कर्तव्यमित्युक्त्वाद्व्यच्कस्यैवाम्बार्थस्य ह्रस्व॑ इति स्थितम् । यथाश्रुतवार्तिके तु हे अल्लेत्यत्राऽव्याप्तिः स्यादिति तदाशयः । तदत्र फलितमाह — असंयुक्ता इति । द्व्यच्कानामम्बार्थानां ह्रस्व इत्यस्याङ्गत्वात्तदन्तविधिः । अतो जगदम्बेत्यत्र द्व्यच्काम्बान्तत्वाद्भवति ह्रस्वः । जरेति ।जृष् वयोहानौ॑ । 'षिद्भिदादिभ्यः' इत्यङ ।ऋदृशोऽङी॑ति गुणः, रपरत्वम् । अदन्तत्वाट्टाप्, सुः, हल्ङ्यादिना सुलोप इति भावः । जरसाविति । जराया जरसन्यतरस्या॑मिति अजादौ जरसादेश इति भावः । ननु शीभावे कृते सति आबन्तसन्निपातमुपजीव्य प्रवृत्तस्य तस्य सन्निपातपरिभाषया आबन्तत्वविधातकजरसादेशनिमित्तत्वाऽसम्भवेन जरसादेशाऽभावे आद्गुणे 'जरे' इत्येव स्यादित्यत आह — शोभावादिति । जरसि कृते तु आबभावान्न शीभाव इति भावः । जरसः । जरसं जरसौ जरसः । टा-जरसा । न चात्र जरा आ इति स्थिते जरसादेशं बाधित्वा परत्वात् 'आङि चापः' इत्येत्त्वेऽयादेशे जरयेत्येव युक्तमिति वाच्यम्, एकदेशविकृतन्यायेन कृतेऽप्येत्येव प्रवृत्तस्य जरसादेशस्य नित्यतया तस्याव प्रवृत्तेः, परान्नित्यस्य बलवत्त्वात्, आपः परस्य ङितः सुपो विहितस्य याटो बह्वाश्रयत्वेन बहिरङ्गत्वात् । ङसिङसोः-जरसाः । अत्रापि पूर्ववद्याट् न । जरसोः । एत्त्वं बाधित्वा नित्यत्वाज्जरम् । आमि-जरसाम् । नन्वामि नुटि कृत#ए अजादिविभक्त्यभावात्कथं जरसादेश इत्यत आह — आमि नुट इति । ङौ जरसि । परमपि ङे रामं याटं च नित्य्त्वादन्तरङ्गत्वाच्च क्रमेण बाधित्वा जरस् । पक्षे हलादौ च रमावदिति । जरसादेशाऽभावपक्षे हलादावपि रमावदित्यर्थः । मतान्तरं दूषयितुमनुवदति-इह पूर्वेत्यादिना । इह=जराशब्दे जरा औ इति स्थिते शीभावमाश्रित्य जरसी इति केचिदाहुरित्यन्वयः । आश्रित्येत्यनन्तरं-॒जरसादेशे कृते॑ इति शेषः । ननु शीभावं बाधित्वा परत्वाज्जरसादेश एव युक्त इत्यत आह — पूर्वविप्रतिषेधेनेति ।विप्रतिषेधे पर॑मित्यत्र परशब्दस्येष्टवाचितामाश्रित्य क्वचित्पूर्वस्य प्रवृत्त्याश्रयणेनेत्यर्थः । नन्वाबन्तसंनिपातमुपजीव्य प्रवृत्तस्य शीभावस्य संनिपातपरिभाषया आबन्तसंनिपातविघातकजरसादेशनिमित्तत्वं न सम्भवतीत्यत आह — संनिपातपरिभाषाया अनित्यतां चेति । तन्निर्मूलमिति । पूर्वविप्रतिषेधाश्रयणस्य भाष्यापरिगणितेष्वप्रवृत्तेः संनिपातपरिभाषायाः सर्वत्रानित्यत्वाश्रयणे प्रमाणाऽभावाच्चेति भावः । स्यादेतत् । जरसौ, जरसामित्यत्र 'औङ आपः' 'ह्रस्वनद्यापो नु' डित्यपेक्षया परत्वादस्तु जरसादेशः । अस्तु च ङेङसिङस्सु जरसे जरस इत्यत्र याटमन्तरङ्गत्वात् बाधित्वा जरसादेशः, अस्तु च ङौ जरसीत्यत्र नित्यत्वादाममन्तरङ्गत्वाद्याटं च बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमाः कुतो न स्युः । किञ्चाऽनेनैव न्यायेन नासिकाशब्दस्य निशाशब्दस्य पृतनाशब्दस्य च एत्त्वशीभावयाड्नुडागमान् बाधित्वा जरसादेशः । तथापि तस्य=जरसादेशस्य स्थानिवत्त्वेन आबन्तत्वात्तमाश्रित्य एत्त्वशीभावयाड्नुडागमा प्रसज्येरन्निति शङ्कते — यद्यपीत्यादिना । परिहरति — तथापीति । स्थानीभूताबन्ताश्रयविधय एते एत्त्वादिविधयः, अतस्तेषु कर्तव्येषु जरसाद्यादेशानां स्थानिवत्त्वं न सम्भवति, अनल्विधाविति तन्निषेधात् । ततश्च जरसाद्यादेशानामाबन्तत्वाऽलाभादेत्त्वादिविधियो न भवन्तीत्यर्थः । नन्वल्त्वव्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिः, नतु यथाकथञ्चिदलाश्रयविधिरपि, रामायेत्यत्रसुपि चे॑ति दीर्घाऽभावप्रसङ्गात् । तत्र हि दीर्घो यञादिसुपि परतो विधीयते । यादेशस्य च सुप्त्वं स्थानिवत्त्वलभ्यम् । यादेशस्य च एकारोऽल् स्थानी । ततश्च दीर्घस्य स्वनिमित्तभूतसुप्त्वांशे तदाश्रयत्वादनल्विधाविति निषेधाद्दीर्घे कर्तव्ये यादेशस्य स्थानिवत्त्वाऽभावेन सुप्त्वाऽभावत्तस्मिन् परतो दीर्घो न स्यात् । अल्त्वब्याप्याऽकारत्वादिधर्मपुरस्कारेण स्थान्यलमाश्रित्य प्रवर्तमानो विधिरल्विधिरित्याश्रयणे तु न दोषः । दीर्घो हि यादेशस्थानिभूतमेकारमेकारत्वेन नाश्रयति । किंतु सुप्त्वेनैव । सुप्त्वं चाल्त्वव्याप्यं न भवति, भ्यामादावपि सत्त्वात् । ततश्च दीर्घस्यानल्विधात्वात्तस्मिन् कर्तव्ये यादेशस्य स्थानिवत्त्वेन सुप्त्वसंभवाद्दीर्घो निर्बाधः । प्रकृते च एत्त्वादिविधयो जरसादेशस्थानीभूताबन्तत्वपुरस्कारेण संभवत्प्रवृत्तिकाः । आप्त्वं च समुदास्य धर्मः, नत्वाकारमात्रस्या । ततश्च एत्त्वादिविधीनामनल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वेनाबन्तत्वं दुर्वारमित्याशङ्क्याह — आ आबित्यादिना । 'आङि चापः' इत्यादिषु सवर्णदीर्घेण आ आबिति प्रश्लिष्य आकाररूपाबन्ताश्रयणेन एत्त्वादयो विधीयन्ते । ततश्च ते आकारत्वरूपेणाप्यापमाश्रयन्तीति तेषामल्विधित्वात्तेषु कर्तव्येषु जरसादेशस्य स्थानिवत्त्वादाबन्तत्वं न संभवति । ततश्च एत्त्वादिविधयोऽत्र न भवन्तीत्यर्थः । प्रसङ्गादाह — एवमिति । यथा 'आङि चापः' इत्यादिषु आ-आबिति प्रश्लेषः, एवं 'हल्ङ्याब्भ्यां' इत्यत्र ङी ई, आ आबिति सवर्णदीर्घेण प्रश्लेषाद्दीर्घग्रहणं प्रत्याख्येयमित्यन्वयः । ननु तत्र दीर्घग्रहणाऽभावे — ॒अतिखट्वः॑निष्कौशाम्बि॑रित्यत्रापि सुलोपः स्यात् । तथाहि खट्वाशब्दष्टाबन्तः खट्वामतिक्रान्तोऽतिखट्वः ।अत्यादयः क्रान्ताद्यर्थे ॑ इति समासः । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी ।तेन निर्वृत्त मित्यण् ।टिड्ढाण॑ञिति ङीप् । निष्क्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः ।निरादयः क्रान्ताद्यर्थे पञ्चम्या॑ इति समासः । उभयत्रापिगोस्त्रियो॑रिति आपो ङीपश्च ह्रस्वः, ततः सुबुत्पत्तिरिति स्थितिः । अत्र स्थानिवत्त्वेनाऽऽकाररूपाबन्तत्वस्य ईकाररूपव्यन्तत्वस्य चानपायात्सोर्हल्ङ्यादिलोपे प्राप्ते तन्निवृत्त्यर्थं दीर्घग्रहणमावश्यकमेवेत्यत आह — अतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेरिति । अयमाशयः-ङी ई, आ आबिति प्रश्लेषे सति आत्वरूपेण ईत्वरूपेण च ङ्यापावाश्रित्य सुलोपप्रवृत्तिर्वक्तव्या । ईत्वात्वयोश्च अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानवलोपविधेरल्विधित्वान्न स्थानिवत्त्वेन ङ्याबन्तत्वमस्तीति न सुलोप इति । एवञ्च दीर्घग्रहणप्रयोजनस्य प्रश्लेषेणैव सिद्धत्वाद्धल्ङ्यादिसूत्रे दीर्घग्रहणं न कर्तव्यमित्यन्यत्र विस्तरः । स्यादेतत् । 'याडापः' इत्यत्रआ-आ॑बिति प्रश्लेषे सत्यपि अतिखट्वायेत्यत्र याड् दुर्वारः । खट्वामतिक्रान्तोऽतिखट्वः । 'अत्यादयः' इति समासेगोस्त्रियो॑रिति ह्रस्वत्वे रूपम् । ततो ङेर्यादेशेसुपि चे॑ति दीर्घे अतिखट्वायेति रूपम् । तत्र 'याडापः' इति याट् स्यात् । दीर्घे सति स्थानिवत्त्वेनाऽऽकाररूपाप्त्वस्य सत्त्वात् । नचाकारत्वस्य अल्त्वव्याप्यधर्मत्वात्तत्पुरस्कारेण प्रवर्तमानयाड्विधेरल्विधित्वान्न दीर्घस्य स्थानिवत्त्वेनाऽऽकारत्वावच्छिन्नाप्त्वमिति वाच्यं, याड्विविधिर्हि आकाररूपाऽऽबाश्रयः । तत्र आकाररूपत्वं दीर्घस्य स्वत एव सिद्धमिति न तत्स्थानिवत्त्वलभ्यम् । किन्तु आप्त्वमेव स्थानिवत्त्वलभ्यम् । आप्त्वं च समुदायधर्म एव । नत्वल्त्वव्याप्यधर्मः । तेन रूपेण स्थान्यलाश्रयत्वेऽपि अल्विधित्वाऽभावाद्याड्विधौ स्थानिवत्त्वं दुर्वारमिति शङ्कामुद्भाव्यपरिहरति-न चेति । एवमपीति । 'याडाप#ः' इत्यत्राऽऽकारप्रश्लेषे सत्यपीत्यर्थः ।स्वाश्रयमिति । स्वः आकार आश्रयो यस्याकारत्वस्य तत्स्वाश्रयम् । स्तवस्सिद्धमिति यावत् । एवमपीत्यारभ्य याट् स्यादित्यन्तः संदर्भः शङ्कापरः । इति च न वाच्यमित्यन्वयः । कुत इत्यत आह — आबन्तं यदङ्गमिति । 'याडपः' इत्यत्र हि आब्ग्रहणेन प्रत्ययग्रहणपरिभाषया आबन्तं गृह्रते । अङ्गस्येति तद्विशेषणं भवति । ततश्चाबन्तादङ्गात्परस्य ङितो याड्विधीयते । यस्माच्छब्दाद्यः प्रत्ययो विहितस्तादृशप्रकृतिभूतशब्दरूपाद्यवयवकस्य तत्प्रत्ययरूपान्तावयवकस्य समुदायस्य ग्रहणमिति परभाषार्थः । प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायस्य ग्रहणमिति पर्यवसन्नार्थः । प्रकृते चातिखट्वायेत्यत्र खट्वशब्दाददन्ताट्टाब्विधानात्खट्वेत्येव टाबन्तम् । तत्तु ङितं विभकिंत प्रति नाङ्गम्, अतिखट्वशब्दादेव ङितो विधानात् । यत्त्वमङ्गनतिखट्वेति, न तट्टाबन्तमतः स्थानिवत्त्वेन आप्त्वे सत्यपि न याडिति भावः । ननुष्यङः सम्प्रसारण॑मित्यत्र भाष्येस्त्रीप्रत्यये चानुपसर्जने ने॑त्युपसर्जनादन्यत्रैव तदादिनियमनिषेधस्योक्ततया तदन्ते गृहीते तेनाङ्गस्य विशेषणादाबन्तान्तं यदङ्गमित्यर्थादतिखट्वायेत्यत्र स दोषस्तदवस्थ इति वाच्यम्, अङ्गस्य विशेषणत्वाश्रयणात् । अत एवङ्याब्ग्रहणे अदीर्घ आदेशो न स्थानिव॑दिति वार्तिककारमतं ह्रस्वे फलाऽभावेन स्थानिवद्भावाऽप्रसक्त्या कथं तत्स्थानिके दीर्घे तल्लाभ इति भाष्यकारेण दूषितम् । अथ नासिकाशब्दे विशेषमाह — पद्दन्निति । शसि-नसः । टा-नसा । नोभ्यामित्यादीति । नस् — भ्यामित्यत्र 'स्वादिषु' इति पदत्वे 'ससजुषो रुः' इति रुत्वेहशि चे॑त्युत्वे गुणे नोभ्यां नोभिरित्यादि रूपमित्यर्थः । नस्सु । पक्षे इति । शसादौ नशादेशाऽभावपक्षे इत्यर्थः । अथ निशाशब्दे विशेषं दर्शयति-निशाया निशिति ।शसादौ 'पद्दन्नो' इत्यनेने॑ति शेषः । निश्-भ्यामिति स्थिते ।
index: 7.3.115 sutra: विभाषा द्वितीयातृतीयाभ्याम्
अप्राप्तविभाषेयम्; असर्वनामत्वात् । ननु च'तीयस्य वा ङ्त्सूपिसंख्यानम्' इत्यनेनैव सिद्धत्वान्नार्थ एतेन, तच्चावश्यं वक्तव्यं लिङ्गान्तरेऽपि स्मायादयो विकल्पेन यथा स्युरिति ? नैतद्यौक्तमुच्यते; यद्धि सूत्रेणासिद्धं तदुपसंख्यानेन साधनीयम्, न पुनरुपसंख्यानाश्रयणेन सूत्रस्य प्रत्याख्यानं युज्यते । यदि पुनरत्र ह्रस्वयोर्ग्रहणं कृत्वा स्याड्ग्रहणं च निवर्त्य'सर्वनाम्नः' इत्येवा नुवर्त्यातिदेश आश्रीयते - सर्वनाम्नो यदुक्तं तद्विभाषा भवति द्वितीयातृतीययोरिति, तदोपसंख्यानं शक्यमकर्तुम् ॥