ओसि च

7-3-104 ओसि च अतः दीर्घः झलि एत्

Sampurna sutra

Up

index: 7.3.104 sutra: ओसि च


अतः अङ्गस्य ओसि सुपि एत्

Neelesh Sanskrit Brief

Up

index: 7.3.104 sutra: ओसि च


अदन्तस्य अङ्गस्य ओस्-प्रत्यये परे एकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.3.104 sutra: ओसि च


An अदन्त अङ्ग gets a एकारादेश in presence of the ओस्-प्रत्यय.

Kashika

Up

index: 7.3.104 sutra: ओसि च


ओसि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर्निर्धेहि। प्लक्षयोर्निधेहि।

Siddhanta Kaumudi

Up

index: 7.3.104 sutra: ओसि च


ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.104 sutra: ओसि च


अतोऽङ्गस्यैकारः। रामयोः॥

Neelesh Sanskrit Detailed

Up

index: 7.3.104 sutra: ओसि च


ओस्-इति षष्ठी-सप्तमीद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे अकारान्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।

यथा - राम + ओस् → रामे + ओस् → [एचोऽयवायावः 6.1.78 इति अयादेशः । विसर्गनिर्माणम् ।] → रामयोः