7-3-104 ओसि च अतः दीर्घः झलि एत्
index: 7.3.104 sutra: ओसि च
अतः अङ्गस्य ओसि सुपि एत्
index: 7.3.104 sutra: ओसि च
अदन्तस्य अङ्गस्य ओस्-प्रत्यये परे एकारादेशः भवति ।
index: 7.3.104 sutra: ओसि च
An अदन्त अङ्ग gets a एकारादेश in presence of the ओस्-प्रत्यय.
index: 7.3.104 sutra: ओसि च
ओसि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर्निर्धेहि। प्लक्षयोर्निधेहि।
index: 7.3.104 sutra: ओसि च
ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥
index: 7.3.104 sutra: ओसि च
अतोऽङ्गस्यैकारः। रामयोः॥
index: 7.3.104 sutra: ओसि च
ओस्-इति षष्ठी-सप्तमीद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे अकारान्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।
यथा - राम + ओस् → रामे + ओस् → [एचोऽयवायावः 6.1.78 इति अयादेशः । विसर्गनिर्माणम् ।] → रामयोः