7-2-85 रायः हलि आः विभक्तौ
index: 7.2.85 sutra: रायो हलि
रायः अङ्गस्य हलि विभक्तौ आ
index: 7.2.85 sutra: रायो हलि
'रै' शब्दस्य हलादि-विभक्तिप्रत्यये परे आकारादेशः भवति ।
index: 7.2.85 sutra: रायो हलि
The word 'रै' gets an आकारादेश when followed by हलादि विभक्तिप्रत्यय.
index: 7.2.85 sutra: रायो हलि
रै इत्येतस्य हलादौ विभक्तौ परतः आकारादेशो भवति। राभ्याम्। राभिः। हलि इति किम्? रायौ। रायः। विभक्तौ इति किम्? रैत्वम्। रैता। मृजेर्वृद्धिः 7.2.114 इत्यतः प्राग् विभक्त्यधिकारः।
index: 7.2.85 sutra: रायो हलि
रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः । राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि । इत्यैदन्ताः । ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि । औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात् । इत्यौदन्ताः ॥। इति अजन्तपुल्लिङ्गप्रकरणम् ।
index: 7.2.85 sutra: रायो हलि
असयाकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राभ्यामित्यादि ॥ ग्लौः । ग्लावौ । ग्लावः । ग्लौभ्यामित्यादि ॥
index: 7.2.85 sutra: रायो हलि
'रै' (ऐकारान्तपुंलिङ्गशब्दः, 'धनम्' इत्यर्थः) अस्य अङ्गस्य हलादौ विभक्तौ परे 'आ' इति आदेशः भवति । यथा- रै + सुँ → राः । रै + भ्याम् → राभ्याम् । रै + सुप् → रासु ।
ज्ञातव्यम् -
अलोऽन्त्यस्य 1.1.52 इत्यनेन अयम् अन्त्यादेशः भवति ।
'हलि विभक्तौ' इत्यत्र <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> इत्यनेन 'हलादिविभक्तौ परे' इत्यर्थः सिद्ध्यति ।
index: 7.2.85 sutra: रायो हलि
रायो हलि - तस्य हलादिविभक्तिषु विशेषं दर्शयति — रायो हलि । 'राय' इति 'रै' शब्दस्य षष्ठयन्तम् । 'अष्टन आ विभक्तौ' इत्यत 'आ' इति विभक्ता॑विति चानुवर्तते ।हलीत्यनेन विभक्ताविति विशेष्यते, ततस्तदादिविधिः । तदाह — रैशब्दस्येति । हल्ग्रहणादचि आत्वं न, किं तु आयादेश एवैत्यत आह — अचीति । राः आत्वे रुत्वविसर्गौ । अचि आयादेशमुदांहरंति — रायो राय इति । इत्यादिति । राभिः । राये राभ्याम् राभ्यः । राय राभ्याम् राभ्यः । रायः रायोः रायाम् । रायि रायोः रासु । रैशब्दः छान्दस इति भाष्यम् । क्यजन्त एव छान्दस इति पक्षान्तरम् । इत्यैदन्ताः ।अथ औदन्ताः । ग्लौशब्दश्चन्द्रवाची ।ग्लौर्मृगाङ्कः क्लानिधिः॑ इत्यमरः । तस्य हलादौ न कश्चिद्विकारः । अचि तु आवादेश इति मत्त्वाह — मलौर्ग्लावौ ग्लाव इति । ग्लावम्, ग्लावौ, ग्लावः । ग्लावा, ग्लौभ्याम्, ग्लौभिः । ग्लावे, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लावोः, ग्लावाम् । ग्लावि,ग्लावोः,ग्लौषु ।ननु 'औतोऽम्शसोः' इत्यत्र ओद्ग्रहणेन सावण्र्यादौकारस्यापि ग्रहणादम्शसोर्ग्लौशब्दस्याऽऽत्वं कुतो न स्यादित्यत आह — औतोऽम्शसोरितीह न प्रवर्तत इति । ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः । एवं जनानवतीति जनौः । क्विप् । ज्वरत्वरेत्यूठ । एत्येधतीति वृद्धिः । जनावौ । जनाव इत्यादि । इत्यौदन्ताः॥*इति बालमनोरमायामजन्ताः पुंलिङ्गाः**अथ अजन्तस्त्रीलिङ्ग प्रकरणम्*रमेति । रमते इति रमा । 'रमि क्रीडायाम्' पचाद्यचिअजाद्यतष्टाप् । प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपिङ्याप्प्रातिपदिका॑दिति ङ्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः ।हल्ङ्या॑बिति सुलोपः ।