नेतराच्छन्दसि

7-1-26 न इतरात् छन्दसि स्वमोः नपुंसकात् अद्ड्

Sampurna sutra

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


इतरात् नपुंसकात् अङ्गात् स्वमोः अद्ड् न छन्दसि

Neelesh Sanskrit Brief

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


नपुंसकलिङ्गवाचिनः इतर-शब्दात् परस्य सुँ/अम्-प्रत्यययोः वेदानां विषये अद्ड्-आदेशः न भवति ।

Neelesh English Brief

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


In case of Vedas - The सुँ and अम् प्रत्यय occurring after the नपुंसकलिङ्गवाची 'इतर' शब्द do not get the अद्ड्-आदेशः ।

Kashika

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


इतरशब्दादुत्तरयोः स्वमोः छन्दसि विषये अद्डादेशो न भवति। मृतमितरमाण्डमवापद्यत। वार्त्रघ्नम् इतरम्। छन्दसि इति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। अतोऽम् 7.1.24 इत्यस्मादनन्तरम् इतराच् छन्दसि इति वक्तव्यम्? नेतराच्छन्दसि इति वचनं योगविभगर्थम् एकतराद् धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरम् तिष्ठति, एकतरं पश्य इति।

Siddhanta Kaumudi

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् <{SK3332}> ।

Neelesh Sanskrit Detailed

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


अद्ड् डतरादिभ्यः पञ्चभ्यः 7.1.25 इत्यनेन इतर-शब्दात् परस्य सुँ / अम् -प्रत्यययोः अद्ड् आदेशः उच्यते । वेदानां विषये अयमादेशः न भवति । यथा - 'वार्त्रघ्नम् इतरम्' अयम् छान्दसः प्रयोगः। अत्र 'इतर + अम्' इत्यत्र अतोऽम् 7.1.24 इत्यनेन अम्-आदेशं कृत्वा रूपं सिद्ध्यति ।

Padamanjari

Up

index: 7.1.26 sutra: नेतराच्छन्दसि


अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ॥