6-4-85 न भू सुधियोः असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य
index: 6.4.85 sutra: न भूसुधियोः
भूसुधियोः अङ्गस्य सुपि अचि यण् न
index: 6.4.85 sutra: न भूसुधियोः
भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः न भवति ।
index: 6.4.85 sutra: न भूसुधियोः
The words भू and सुधी do not undergo यणादेश when followed by अजादि सुप् प्रत्यय.
index: 6.4.85 sutra: न भूसुधियोः
भू सुधी इत्येतयोर्यणादेशो न भवति। प्रतिभुवौ। प्रतिभुवः। सुधियौ। सुधियः।
index: 6.4.85 sutra: न भूसुधियोः
एतयोर्यण्न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि ॥ सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते ॥<!क्वौ लुप्तं न स्थानिवत् !> (वार्तिकम्) ॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धा <{SK253}>विति प्रवर्त्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । ख्यत्या <{SK255}>दिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्या <{SK255}>दित्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्क्रीयतेः क्विप् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः । शुष्किय इत्यादि । इतीदन्ताः ॥ शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादयः ॥
index: 6.4.85 sutra: न भूसुधियोः
एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥
index: 6.4.85 sutra: न भूसुधियोः
'भू' शब्दस्य तथा 'सुधी' शब्दस्य अजादि-सुप्-प्रत्यये परे ओः सुपि 6.4.83 इत्यनेन यणादेशे प्राप्ते वर्तमानसूत्रेण तस्य निषेधः भवति । अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन इयङ्-आदेशे / उवङ् आदेशं कृत्वा अन्तिमं रूपं सिद्ध्यति ।
यथा - भू + औ → भुवौ । सुधी + औ → सुधीयौ ।
<ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> अनया परिभाषया भूशब्दः सुधीशब्दः च यस्य अन्ते आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण यणादेशः निषिध्यते । यथा - प्रतिभू + औ = प्रतिभुवौ । परमसुधी + औ = परमसुधियौ ।
ज्ञातव्यम् - 'वर्षाभू' शब्दस्य विषये अनेन सूत्रेण निर्दिष्टः यण्-निषेधः वर्षाभ्वश्च 6.4.84 इत्यनेन निषिध्यते, अतः 'वर्षाभू' शब्दस्य विषये यणादेशः एव भवति । यथा - वर्षाभू + औ = वर्षाभ्वौ ।
index: 6.4.85 sutra: न भूसुधियोः
भूशब्देन तदन्तस्य ग्रहणम् केवलस्य यण्प्राप्त्यभावात् । न चोवङ्ः प्रतिषेधः, विच्छिन्नत्वात्, वर्षाभ्वश्च इत्यारम्भाच्च । सुधियाविति । ध्यायतेः क्विप, दृशग्रहणात्सम्प्रसारणम् ॥