छन्दस्युभयथा

6-4-86 छन्दसि उभयथा असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य न भू सुधियोः

Sampurna sutra

Up

index: 6.4.86 sutra: छन्दस्युभयथा


छन्दसि भूसुधियोः अङ्गस्य सुपि अचि यण् , न - उभयथा ।

Neelesh Sanskrit Brief

Up

index: 6.4.86 sutra: छन्दस्युभयथा


वेदेषु - भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।

Neelesh English Brief

Up

index: 6.4.86 sutra: छन्दस्युभयथा


In वेदाः, the words भू and सुधी might or might not undergo a यणादेश when followed by an अजादि सुप् प्रत्यय.

Kashika

Up

index: 6.4.86 sutra: छन्दस्युभयथा


छन्दसि विषये भू सुधि इत्येतयोः उभयथा दृश्यते। वनेषु चित्र विभ्वम् विशे। विभुवं विशे। सुध्यो हव्यमग्ने। सुधियो हव्यमग्ने।

Siddhanta Kaumudi

Up

index: 6.4.86 sutra: छन्दस्युभयथा


भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ।<!तन्वादीनां छन्दसि बहुलम् !> (वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्रम्बकम् (त्र॑म्बकम्) । त्रियम्बकम् ।

Neelesh Sanskrit Detailed

Up

index: 6.4.86 sutra: छन्दस्युभयथा


भूशब्दस्य तथा सुधीशब्दस्य अजादि सुप्-प्रत्यये परे ओः सुपि 6.4.83 इत्यनेन प्राप्तः यणादेशः न भूसुधियोः 6.4.85 इत्यनेन निषिध्यते । परन्तु वेदेषु एतयोः शब्दयोः यणादेशं कृत्वा / यणादेशं विना - उभयथा रूपाणि दृश्यन्ते । यथा

  1. 'चित्रं विभ्वं विशेविशे' - ऋग्वेदः (4.7.1) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।

  2. 'चित्रं विभुवं विशेविशे' - तैत्तिरीयसंहिता (1.5.5) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशं निषिध्य उवङ्-आदेशः कृतः दृश्यते ।

  3. 'यदी वाजाय सुध्यो वहन्ति' - ऋग्वेदः (4.21.8) - अत्र 'सुधी' शब्दस्य प्रथमाबहुवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।