6-4-6 नृ च नामि उभयथा
index: 6.4.6 sutra: नृ च
नृ-अङ्गस्य नामि दीर्घः उभयथा
index: 6.4.6 sutra: नृ च
षष्ठीबहुवचनस्य नाम्-प्रत्यये परे नृ-शब्दस्य दीर्घादेशः विकल्पेन भवति ।
index: 6.4.6 sutra: नृ च
In presence of the नाम् प्रत्यय, the last letter of the word नृ becomes दीर्घ optionally.
index: 6.4.6 sutra: नृ च
नृ इत्येतस्य नामि परे उभयथा भवति। त्वं नृ̄णां नृपते, त्वं नृणां नृपते केचिदत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायामपि विकल्पो भवति।
index: 6.4.6 sutra: नृ च
नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥ कॄ तॄ अनयोरनुकरणे [(परिभाषा - ) प्रकृतिवदनुकरणम्] इति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः । किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू <{SK276}>इति ऋतो ङी <{SK275}>ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥ गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ <{SK279}>दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥
index: 6.4.6 sutra: नृ च
अस्य नामि वा दीर्घः। नृणाम्। नॄणाम्॥
index: 6.4.6 sutra: नृ च
नामि 6.4.3 इत्यनेन षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । अयं दीर्घादेशः नृ-शब्दस्य विषये विकल्पेन भवति । अतः नृ-शब्दस्य षष्ठीबहुवचनस्य द्वे रूपे भवतः - नृणाम्, नॄणाम् ।
विशेषः - 'उभयथा' अस्य अर्थः अत्र 'वा / विकल्पेन' इति स्वीक्रियते । 'द्वाभ्याम् प्रकाराभ्याम्' इति अर्थग्रहणं क्रियते चेत् 'दीर्घः द्वाभ्यां प्रकाराभ्यां भवति' इति अनिष्टं वाक्यं सिद्ध्येत् ।
index: 6.4.6 sutra: नृ च
केचिदत्रेति । च्छन्दस्युभयथा इत्यतः । येत्वनुवर्तयन्ति ते पूर्वसूत्रे तिसृचतसृग्रहणमनुवर्तयन्ति ॥