6-4-5 छन्दसि उभयथा नामि तिसृचतसृ
index: 6.4.5 sutra: छन्दस्युभयथा
अङ्गस्य नामि छन्दसि दीर्घः उभयथा ।
index: 6.4.5 sutra: छन्दस्युभयथा
वेदेषु - षष्ठीबहुवचनस्य नाम्-प्रत्यये परे अङ्गस्य दीर्घः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।
index: 6.4.5 sutra: छन्दस्युभयथा
In presence of the नाम् प्रत्यय, the last letter of the अङ्ग might or might not be made दीर्घ in वेदाः.
index: 6.4.5 sutra: छन्दस्युभयथा
छन्दसि वषये तिसृचतस्रोः नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्च। तिसृणां मध्यदिने, तिसृणां मध्यदिने। चतसृणां मध्यदिने, चतसृ̄णां मध्यदिने।
index: 6.4.5 sutra: छन्दस्युभयथा
नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ।
index: 6.4.5 sutra: छन्दस्युभयथा
षष्ठीबहुवचनस्य आम्-प्रत्ययस्य यत्र नुडागमः भवति, तत्र तस्य 'नाम्' इति परिवर्तनं भवति । अस्य 'नाम्' प्रत्ययस्य उपस्थितौ नामि 6.4.3 इत्यनेन सामान्यरूपेण अङ्गस्य अन्तिमस्वरस्य दीर्घः भवति । परन्तु वेदेषु इमम् दीर्घादेशं विना अपि रूपाणि दृश्यन्ते । यथा - 'धातॄणाम्' इत्यस्य स्थाने तैत्तिरीय-उपनिषदे 'धातृणाम्' इति ह्रस्वप्रयोगः क्रियते ।
ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'तिसृचतसृ' इत्यस्य अनुवृत्तिः नास्ति । परन्तु काशिकाकारेण इमामनुवृत्तिम् स्वीकृत्य अस्य सूत्रस्य अर्थः - 'छन्दसि विषये तिसृ-चतस्रोः नामि परतः उभयथा दृश्यते, दीर्घः च, अदीर्घः च' इति दत्तः अस्ति । अतः काशिकाकारस्य मतेन 'उभयथा' रूपाणि केवलं तिसृ-चतसृ-शब्दयोः एव भवन्ति, अन्येषां शब्दानां विषये तु वेदेषु अपि दीर्घादेशः एव दृश्यते ।
index: 6.4.5 sutra: छन्दस्युभयथा
तिसृ चतसृ इत्येतयोरिति । अविशेषेण तु विकल्पो दृश्यते अयं पितृणामग्निः, धाता धातृणामिति तैतिरीके ह्रस्वः, वह्वृचे दीर्घः ॥