6-1-166 तिसृभ्यः जसः अन्तः उदात्तः
index: 6.1.166 sutra: तिसृभ्यो जसः
तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति। तिस्रस्तिष्ठन्ति। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 8.2.4 इत्यस्य अपवादः। शसि उदात्तयणो हल्पूर्वात् 6.1.174 इति सिद्धेऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः 6.1.179 इति विधानात् जसेव लभ्यते इति जस्ग्रहणमुपसमस्तार्थम् एके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति।
index: 6.1.166 sutra: तिसृभ्यो जसः
अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ।
index: 6.1.166 sutra: तिसृभ्यो जसः
अर्थगतं बहुत्वं शब्दे आरोप्य बहुवचननिर्द्देशः। तिस्न इति। अन्तोदातस्य त्रिशब्दस्य स्थाने तिसृशब्द आदेशः स्थानिवपद्भावादन्तोदातः। ठनुदातौ सुप्पितौऽ इति जसनुदातः, तत्राऽचि परतः ठचि र ऋतःऽ।'जसः' इति किमर्थम् ? तिसृका, स्वार्थे क प्रत्ययः,'तिसृभावे संज्ञायां कनि' इति तिस्रादेशः ? नित्स्व्रोऽत्र बाधको भविष्यति। नाप्रप्ते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव'सुप्पितावनुदातौ' इत्येतं बाधते एवं नित्स्वरमपि बाधेत ? नैष दोषः; येन नाप्राप्ते इत्येतस्य बाधनं भविष्यति, न वाप्राप्ते ठनुदातौ सुप्पितौऽ इत्येतस्मिन् तिसृस्वर आरभ्यते, तिसृकेत्यत्रापि हि टापा सहैकादेशस्य स्थानिवद्भात्पित्स्वरः प्राप्नोति। अथ वा'मध्ये' पवादाः पूर्वान्विधीन्बाधन्तेऽ इति तिसृस्वरः ठनुदातौ सुप्पितौऽ इत्येतमेव बाधिष्यते, न नित्स्वरम्; बहुवचनविषयत्वाद् द्विवचनैकवचने न स्तः। शसि तु भवितव्यम् ठुदातयणो हल्पूर्वात्ऽ इति। अन्याः सर्वा हलादयो विभक्तयस्तत्र'षट्त्रिचतुर्भ्यो हलादिः' 'झल्युपोतमम्' इत्यनेन स्वरेण भवितव्यम्, तत्रान्तरेणापि जस्ग्रहणं जस एव भविष्यति ? अत आह-जस्ग्रहणमुपसमस्तार्थमिति। समासेऽपि तसृशिब्दात्परो जस् भविष्यति। अतितिस्राविति। अत्र ठतेरकृत्पदेऽ इत्यत्र ठतेर्धातुलोप इति वक्तव्यम्ऽ इति वचनात्प्राप्तमन्तोदातत्वं बाधित्वा विभक्तेरुदातत्वं स्यात्। जस्ग्रहणातु ठुदातस्वरितयोर्यणःऽ इति स्वरितो भवति। अतितिस्र इत्यत्र त्वनेन जस उदातत्वं भवत्येव ॥