प्रतेरुरसः सप्तमीस्थात्

5-4-82 प्रतेः उरसः सप्तमीस्थात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्

Sampurna sutra

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


प्रतेः सप्तमीस्थात् उरसः अच्

Neelesh Sanskrit Brief

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


'प्रति' इत्यनेन सह 'उरसि' इति सप्तम्यन्तस्य पदस्य समासे जाते तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


प्रतेः परो य उरस्शब्दः तदन्तात् समासातच् प्रत्ययो भवति, स चेदुरस्शब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तते इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे अव्ययम् इति समासः। प्रत्युरसम्। सप्तमीस्थातिति किम्? प्रतिगतमुरः प्रत्युरः।

Siddhanta Kaumudi

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


यस्मिन् समासे 'प्रति' इति शब्दः पूर्वपदरूपेण, तथा च सप्तम्यर्थे प्रयुक्तः 'उरस्' इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा -

उरसि वर्तते इति [अव्ययं विभक्तिसमीप... 2.1.6 इति अव्ययीभावसमासः]

→ प्रति + उरस् + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]

→ प्रत्युरस [इको यणचि 6.1.77 इति यणादेशः]

उरसि वर्तते तत् प्रत्युरसम् ।

यत्र 'उरस्' शब्दः सप्तम्यर्थे न प्रयुज्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - प्रतिगतमुरः प्रत्युरः ।

Padamanjari

Up

index: 5.4.82 sutra: प्रतेरुरसः सप्तमीस्थात्


सप्तम्यर्थे वर्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ॥