5-4-27 देवात् तल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः
index: 5.4.27 sutra: देवात्तल्
देवात् तल्
index: 5.4.27 sutra: देवात्तल्
'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति ।
index: 5.4.27 sutra: देवात्तल्
तादर्थ्ये इति निवृत्तम्। देवशब्दात् स्वार्थे तल्प्रत्ययो भवति। देव एव देवता।
index: 5.4.27 sutra: देवात्तल्
देव एव देवता ॥
index: 5.4.27 sutra: देवात्तल्
'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । <ऽतलन्तःऽ> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति ।
देवः इत्येव
= देव + तल् + टाप्
→ देवता [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ।
समर्थानां प्रथमाद्वा 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'देव' तथा 'देवता' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।