देवात्तल्

5-4-27 देवात् तल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.4.27 sutra: देवात्तल्


देवात् तल्

Neelesh Sanskrit Brief

Up

index: 5.4.27 sutra: देवात्तल्


'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति ।

Kashika

Up

index: 5.4.27 sutra: देवात्तल्


तादर्थ्ये इति निवृत्तम्। देवशब्दात् स्वार्थे तल्प्रत्ययो भवति। देव एव देवता।

Siddhanta Kaumudi

Up

index: 5.4.27 sutra: देवात्तल्


देव एव देवता ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.27 sutra: देवात्तल्


'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । <ऽतलन्तःऽ> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति ।

देवः इत्येव

= देव + तल् + टाप्

→ देवता [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ।

समर्थानां प्रथमाद्वा 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'देव' तथा 'देवता' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।