अवेः कः

5-4-28 अवेः कः प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.4.28 sutra: अवेः कः


अवेः कः

Neelesh Sanskrit Brief

Up

index: 5.4.28 sutra: अवेः कः


'अवि' शब्दात् स्वार्थे 'क' प्रत्ययः भवति ।

Kashika

Up

index: 5.4.28 sutra: अवेः कः


अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः।

Siddhanta Kaumudi

Up

index: 5.4.28 sutra: अवेः कः


अविरेवाविकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.28 sutra: अवेः कः


'अवि' (रत्नम्, diamond) शब्दात् स्वार्थे 'क' प्रत्ययः भवति । अविः इत्येव अविकः । diamond इत्यर्थः ।

समर्थानां प्रथमाद्वा 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'अवि' तथा 'अविक' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।

Balamanorama

Up

index: 5.4.28 sutra: अवेः कः


अवेः कः - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।