5-4-28 अवेः कः प्रत्ययः परः च आद्युदात्तः च तद्धिताः
index: 5.4.28 sutra: अवेः कः
अवेः कः
index: 5.4.28 sutra: अवेः कः
'अवि' शब्दात् स्वार्थे 'क' प्रत्ययः भवति ।
index: 5.4.28 sutra: अवेः कः
अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः।
index: 5.4.28 sutra: अवेः कः
अविरेवाविकः ॥
index: 5.4.28 sutra: अवेः कः
'अवि' (रत्नम्, diamond) शब्दात् स्वार्थे 'क' प्रत्ययः भवति । अविः इत्येव अविकः । diamond इत्यर्थः ।
समर्थानां प्रथमाद्वा 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'अवि' तथा 'अविक' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।
index: 5.4.28 sutra: अवेः कः
अवेः कः - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।