समूहवच्च बहुषु

5-4-22 समूहवत् च बहुषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः तत् प्रकृतवचने मयट्

Sampurna sutra

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


'तत् बहुषु प्रकृतवचने' समूहवत् मयट् च

Neelesh Sanskrit Brief

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


'बहवः प्राचुर्येण उपस्थिताः' इति सन्दर्भे प्रातिपदिकात् स्वार्थे समूहवाचकप्रत्ययाः भवन्ति । पक्षे मयट्-प्रत्ययः अपि विधीयते ।

Kashika

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


तत्प्रकृतवचने इत्येव। बहुसु प्रकृतेषु उच्यमानेसु समूहवत् प्रत्यया भवन्ति। चकारात् मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः मौदकिकम्, मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्। अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि। द्वितीये सूत्रार्थे मोदकाः प्रकृताः अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः।

Siddhanta Kaumudi

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


तस्य समूहः 4.2.37 इति किञ्चन सूत्रं तद्धिताधिकारे प्राग्दीव्यतीयेषु अर्थेषु पाठ्यते । अस्मिन् विषये भिन्नेभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते सर्वे प्रत्ययाः 'बहवः प्राचुर्येण (abundant, many in number) ' अस्मिन् सन्दर्भे प्रातिपदिकेभ्यः स्वार्थे भवितुमर्हति । पक्षे मयट्-प्रत्ययः अपि भवति ।

यथा - 'मोदकानां समूहः' अस्मिन् अर्थे 'मोदक' शब्दात् अचित्तहस्तिधेनोः ठक् इत्यनेन ठक्-प्रत्ययः भवति । यथा - मोदकानां समूहः मौदकिकम् । अतः 'बहवः मोदकाः प्राचुर्येण उपस्थिताः ' अस्मिन् सन्दर्भे अपि 'मोदक' शब्दात् 'ठक्' प्रत्ययं कृत्वा 'मौदकिकम्' इति रूपम् जायते । बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मौदकिकम् । Many मोदक, when available in abundance are collectively referred as मौदकिकम् । पक्षे मयट्-प्रत्ययः अपि भवति । यथा - बहवः मोदकाः प्राचुर्येण उपस्थिताः तत् मोदकमयम् ।

एवमेव - बह्व्यः शष्कुलयः (rice cake / Idli) प्राचुर्येण प्रस्तुताः, तदेव 'शाष्कुलिकम्' । अत्रापि अचित्तहस्तिधेनोः ठक् 4.2.47 इति ठक्-प्रत्ययः भवति । पक्षे मयट्-प्रत्ययः अपि विधीयते । बह्व्यः शष्कुलयः तदेव शष्कुलीमयम् ।

अत्र केचन विषयाः ज्ञेयाः -

  1. अस्मिन् सूत्रे 'बहुषु' इति उच्यते । 'बहु' इति शब्दः अत्र सङ्ख्यारूपेण प्रयुक्तः अस्ति । इत्युक्ते, येषाम् गणना 'त्रयः अथवा अधिकाः' इति विद्यते, ते शब्दाः 'बहवः' इत्यनेन निर्दिश्यते । The word बहवः is used to indicate a count of three or more. । अतः, यत्र 'विपुलम्' (a large amount, too much) इति अर्थः विद्यते परन्तु गणना भवितुम् न अर्हति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'विपुलं व्रीहिः (A lot of rice), विपुलं जलम् (A lot of water) एतेषु सन्दर्भेषु वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

  2. यदि केवलम् 'बहवः' इति अर्थः अस्ति परन्तु 'प्रकृतवचने' (= abundant) इति अर्थः नास्ति तत्रापि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा, कस्यांश्चित् पूजायाम् बहवः (= दश) मोदकाः सन्ति, परन्तु तानि पर्याप्तानि न, तत्र वर्तमानसूत्रस्य प्रयोगः न क्रियते ।

  3. तत्प्रकृतवचने मयट् 5.4.21 इति सूत्रवत् अत्रापि 'वचने' इत्यस्य 'अधिकरणे ल्युट्' इति अर्थम् स्वीकृत्य प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति । यथा - बहवः मोदकाःप्राचुर्येण प्रस्तुताः यस्याम् पूजायाम् सा मौदकिकी मोदकमयी वा पूजा । बह्व्यः शष्कुलयः यस्मिन् यज्ञे सः शाष्कुलिकः शष्कुलीमयः वा यज्ञः ।

  4. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति । अतः अत्र प्रत्ययस्य विकल्पः विधीयते । इत्युक्ते, 'बहवः मोदकाः प्राचुर्येण प्रस्तुताः' अस्मिन् अर्थे 'मोदक' शब्दस्य प्रयोगः अपि भवितुमर्हन्ति, 'मोदकमय / मौदकिक' शब्दस्य प्रयोगः अपि भवितुमर्हति ।

  5. अनेन सूत्रेण निर्मिताः शब्दाः नपुंसकलिङ्गे एकवचने एव प्रयुज्यन्ते । यथा - बहवाः मोदकाः प्राचुर्येण प्रस्तुताः ते एव मौदकिकम् मोदकमयम् वा - आदयः । (यत्र प्रथमासमर्थात् सप्तम्यर्थे प्रत्ययविधानम् भवति तत्र तु पुंलिङ्गे प्रयोगः साध्वेव) ।

Balamanorama

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


समूहवच्च बहुषु - समूहवच्च । बहुषु । तत्प्रकृतवचने इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात्स्वार्थे समूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिन्नधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात्समूहवत्प्रत्ययाः स्युरित्यर्थः । आद्ये उदाहरति — मोदकाः प्रकृता मौदकिकमिति ।अचित्तहस्तिधेनो॑रिति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाष्कुलिकमिति । शष्कुलयः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिकमश्च । द्वितीयेऽर्ते मौदिकको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः ।

Padamanjari

Up

index: 5.4.22 sutra: समूहवच्च बहुषु


आपूपिकम्, मौदकिकमिति। ठचितहस्तिधेनोष्ठक्ऽ ॥