देवपथादिभ्यश्च

5-3-100 देवपथादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् इवे इवे प्रतिकृतौ सञ्ज्ञायां लुप्

Sampurna sutra

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


इवे कनः देवपथादिभ्यः लुप्

Neelesh Sanskrit Brief

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


देवपथादिगणे विद्यमानेभ्यः शब्देभ्यः 'इव' अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुप् भवति ।

Kashika

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


इवे प्रतिकृतौ 5.3.96, संज्ञायां च 5.3.97 विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब् भवति। आदिशब्दः प्रकारे। आकृतिगणश्च अयम्। देवपथः। हंसपथः। अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। इवे प्रतिकृतौ लोपः कनो देवपथादिषु। अर्चासु तावत् शिवः। विष्णुः। चित्रकर्मणि अर्जुनः। दुर्योधनः। ध्वजेषु कपिः। गरुडः। सिंहः। देवपथ। हंस्पथ। वारिपथ। जलपथ। राजपथ। शतपथ। सिंहगति। उष्ट्रग्रीवा। चामरज्जु। रज्जु। हस्त। इन्द्र। दण्द। पुष्प। मत्स्य।

Siddhanta Kaumudi

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


इवे प्रतिकृतौ 5.3.96 इत्यनेन तथा संज्ञायाम् 5.3.97 इत्यनेन भिन्नेभ्यः प्रातिपदिकेभ्यः स्वार्थे कन्-प्रत्ययः उच्यते । अस्य कन्-प्रत्ययस्य देवपथादिगणस्य शब्दानां विषये वर्तमानसूत्रेण लुप् विधीयते ।

देवपथादिगणः वस्तुतः आकृतिगणः अस्ति । इत्युक्ते, अस्मिन् गणे अत्र न निर्दिष्टाः अपि केचन शब्दाः भवितुमर्हन्ति । गणपाठे दत्ता देवपथादिगणस्य आवली एतादृशी अस्ति -

देवपथ, हंसपथ, वारिपथ, जलपथ, राजपथ, शतपथ, सिंहगति, उष्ट्रग्रीवा, चामरज्जु, रज्जु, हस्त, इन्द्र, दण्द, पुष्प, मत्स्य । आकृतिगणोऽयम् ।

उदाहरणानि -

  1. देवपथः इव इयम् प्रतिकृतिः = देवपथ + कन् → देवपथ + X → देवपथ ।

  2. हस्तः इव इयम् प्रतिकृतिः = हस्त + कन् → हस्त + X → हस्त ।

  3. इन्द्रः इव इयम् प्रतिकृतिः = इन्द्र + कन् → इन्द्र + X → इन्द्र ।

विशेषः - देवपथादिगणे कीदृशाः शब्दाः भवेयुः इत्यस्मिन् विषये वार्त्तिककारः एकम् श्लोकवार्त्तिकम् पाठयति -

इत्युक्ते, देवपथे ते शब्दाः भवितुमर्हन्ति ये 'अर्चा', 'पूजनम्', 'चित्रकर्म' उत 'ध्वज' एतेषु सन्दर्भेषु विधीयन्ते । यथा -

अ) अर्चार्यै / पूजनार्थे (= प्रार्थनायै / धूप-दीप-स्नानादिक्रियासु) प्रयुज्यमाना इयम् शिवः इव प्रतिकृतिः = शिव + कन् → शिव + X → शिवः ।

आ) चित्रकर्म - अर्जुन इव अर्जुनस्य इदम् चित्रकर्म = अर्जुन + कन् → अर्जुन + X → अर्जुन ।

इ) ध्वज - गरुडः इव प्रतिकृतिः विद्यते यस्मिन् ध्वजे सः = गरुड + कन् → गरुड + X → गरुडः ।

विशेषः - अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कन्-प्रत्ययः 'प्रतिकृतिः' इत्यस्मिन् सन्दर्भे उत संज्ञायाः विषये विहितः अस्ति । अस्मिन्नेव प्रकरणे अग्रे विद्यमानैः सूत्रैः विहितस्य प्रत्ययस्य लुक् वर्तमानसूत्रेण न भवति ।

Balamanorama

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


देवपथादिभ्यश्च - देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरित्यर्थः ।इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ इति । अर्चाः=प्रतिमाः । पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषुइवे प्रतिकृतौ॑विहितस्य कनो लुबित्यर्थः । 'तद्राजस्ये' ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा — शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथा — रावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि ।

Padamanjari

Up

index: 5.3.100 sutra: देवपथादिभ्यश्च


आदिशब्दः प्रकारे इति। तेन किं सिद्धं भवति? इत्याहाअकृतिगणोऽयमिति। अर्चासूप्रतिमासु, पूजनार्थासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु, चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते ॥