5-2-87 सपूर्वात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अनेन पूर्वात् इनिः
index: 5.2.87 sutra: सपूर्वाच्च
'अनेन' (इति) सपूर्वात् पूर्वात् इनिः
index: 5.2.87 sutra: सपूर्वाच्च
यस्मिन् शब्दे 'पूर्व' शब्दः कस्यचन समस्तपदस्य उत्तरपदरूपेण आगच्छति, तस्मात् प्रथमासमर्थात् 'अनेन' अस्मिन् अर्थे इनि-प्रत्ययः भवति ।
index: 5.2.87 sutra: सपूर्वाच्च
विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम्, तस्य पूर्वशब्देन तदन्तविधिः। सपूर्वात् प्रतिपदिकात् पूर्वशब्दान्तातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति। पूर्वं कृतमनेन कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। सुप् सुपा इति समासं कृत्वा तद्धित उत्पाद्यते। योगद्वयेन च अनेन पूर्वादिनिः 5.2.86, सपूर्वच् च 5.2.87 इति परिभाषाद्वयं ज्ञाप्यते, व्यपदेशिवद्भावोऽप्रातिपदिकेन, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न अस्तीति।
index: 5.2.87 sutra: सपूर्वाच्च
कृतपूर्वी ॥
index: 5.2.87 sutra: सपूर्वाच्च
कृतपूर्वी॥
index: 5.2.87 sutra: सपूर्वाच्च
पूर्वादिनिः 5.2.86 इत्यनेन सूत्रेण 'पूर्व'शब्दात् 'अनेन' इत्यस्मिन् अर्थे 'इनि' प्रत्ययः विधीयते । अयमेव 'पूर्व'शब्दः यदि कस्यचन समस्तपदस्य उत्तरपदरूपेण विद्यते तर्हि तस्मात् शब्दात् 'अनेन' इत्यस्मिन्नेव अर्थे वर्तमानसूत्रेण इनि-प्रत्ययः भवति ।
यथा -
अनेन कृतम् पूर्वम् सः कृतपूर्वी । अत्र 'कृतम् पूर्वम्' इत्यस्य समस्तपदं कृत्वा तस्मात् 'इनि' प्रत्ययः विधीयते, येन 'कृतपूर्विन्' इति शब्दः सिद्ध्यति । अनेन शब्देन कर्तुः निर्देशः भवति । यथा - देवदत्तः कृतपूर्वी कटम् । (Devadatta is the one who created the mat earlier)
भुक्तम् अनेन पूर्वम् सः भुक्तपूर्वी । यथा - यज्ञदत्तः भुक्तपूर्वी ओदनम् । Yajnadatta is the one who ate the rice earlier - इत्याशयः ।
विशेषः -
'देवदत्तः कटम् कृतपूर्वी' इति वाक्यम् वस्तुतः साधु नास्ति । 'देवदत्तः कटस्य कृतपूर्वी' इत्येव वाक्यम् वस्तुतः साधु, यतः अत्र कर्तृकर्मणोः कृति 2.3.65 इत्यनेन षष्ठी एव विधीयते । परन्तु व्याख्यानेषु 'देवदत्तः कटम् कृतपूर्वी' इत्येव वाक्यम् पाठ्यते, अतः अस्य वाक्यस्य साधुत्वम् ज्ञेयम् । अस्यैव स्पष्टीकरणार्थम् न्यासकारः वदति - नैष दोषः; नेयं कर्मणि निष्ठा, किं तर्हि? भावे । ... तस्माद्विशेषकर्मणोऽनभिहितत्वाद्द्वितीया भविष्यति । सामान्यभाषायामस्य अर्थः अयम् - 'कटम्' इति शब्दः अत्र 'कृतम्' इत्यस्य कर्मपदरूपेण न स्वीकर्तव्यः, यतः तादृशं क्रियते चेत् षष्ठीविभक्तिः एव इष्यते । अतः अत्र 'कृतम्' इति भावेप्रयोगं स्वीकृत्य तस्य 'पूर्वम्' इत्यनेन सह समस्तपदम् कृत्वा वर्तमानसूत्रेण 'इनि' इत्यस्य तद्धितप्रत्ययस्य योजनं कृत्वा 'कृतपूर्विन्' इति प्रातिपदिकस्य निर्माणम् प्रारम्भे कर्तव्यम्, ततः च 'किम् कृतपूर्वी ? कटम् कृतपूर्वी' इति अन्वयम् दत्त्वा 'कटम्' इति कर्मपदरूपेण ग्रहीतव्यम् , येन अस्य वाक्यस्य साधुत्वं सिद्ध्यति । अस्मिन् विषये जिज्ञासवः न्यासमेव पश्यन्तु ।
वस्तुतः पूर्वादिनिः 5.2.86 इत्यनेन पूर्वसूत्रेण केवलात् 'पूर्व' शब्दात् प्रत्ययविधानम् कृतमेव अस्ति । तथापि पाणिनिः वर्तमानसूत्रस्य भिन्नरूपेण निर्माणम् कृत्वा 'पूर्वान्त'शब्दस्य विषये अस्य प्रत्ययस्य पुनः विधानम् करोति । अयम् विधानमस्यैव ज्ञापकम्, यत् पाणिनिः प्रातिपदिकग्रहणे तदन्तविधिं न गृह्णाति । अतः एतमेव सन्दर्भम् स्वीकृत्य नागेशः परिभाषेन्दुशेखरे <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तिऽ> (परिभाषा 31) इति परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र सः प्रत्ययः तदन्तात् न इष्यते - इति अस्याः परिभाषायाः आशयः ।
वस्तुतः सपूर्वाच्च 5.2.87 इत्यस्य स्थाने 'पूर्वान्तात् इनिः' इति एकमेव सूत्रम् क्रियते चेत् व्यपदेशिवद्भावस्य आधारेण केवलम् पूर्व-शब्दात् अपि प्रत्ययविधानम् भवितुमर्हति । ( The word पूर्व indeed ends in पूर्व, and hence this word is technically 'पूर्वान्त' - The पूर्वपद being empty - इति आशयः) । अस्याम् स्थितौ वस्तुतः पूर्वादिनिः 5.2.86 इत्यस्य पूर्वसूत्रस्य आवश्यकता नास्ति, यतः तस्यापि अर्थः 'पूर्वात् सपूर्वात् इनिः' इत्यनेन निर्दिश्यते । तथापि आचार्यः पूर्वसूत्रस्य पृथक् रूपेण निर्देशं करोति । अयम् निर्देशः अस्यैव ज्ञापकम् यत् प्रातिपदिकग्रहणे व्यपदेशिवद्भावः न स्वीक्रियते । अस्मिन्नेव सन्दर्भे नागेशः परिभाषेन्दुशेखरे <ऽव्यपदेशिवद्भावः अप्रातिपदिकेनऽ> (परिभाषा 32) इमाम् परिभाषाम् पाठयति । प्रातिपदिकस्य निर्देशं कृत्वा यत्र प्रत्ययविधानम् क्रियते, तत्र व्यपदेशिवद्भावः न स्वीकर्तव्यः - इति अस्याः परिभाषायाः आशयः ।
अस्मिन् सूत्रे 'सपूर्वात्' इति शब्दः प्रयुज्यते, तथा च 'पूर्वात्' इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते । एतयोः द्वयोः शब्दयोः अर्थौ भिन्न स्तः । 'सपूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व' शब्दः 'पूर्वपदेन सह' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । 'पूर्वात्' इत्यत्र प्रयुक्तः 'पूर्व'शब्दः तु 'पूर्वकालः' अस्मिन् अर्थे प्रयुक्तः अस्ति ।
index: 5.2.87 sutra: सपूर्वाच्च
सपूर्वाच्च - सपूर्वाच्च । विद्यमानपूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमिति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् ।
index: 5.2.87 sutra: सपूर्वाच्च
विद्यमानं पूर्वमस्मिन्निति सपूर्वमिति।'तेन सहेति तुल्ययोगे' इत्युपाधिवचनस्य प्रायिकत्वाद्विद्यमानवचनस्यापि समासः। पूर्वशब्दोऽवयववचनः। न च शब्दान्तरं पूर्वशब्दस्यावयव उपपद्यते। पकारस्त्वव्यभिचारी, तेन प्रातिपदिकस्यैतद्विशेषणम् - सपूर्वं यत्प्रातिपदिकमिति। एवं च पूर्वशब्दोऽपि तस्यैव विशेषणम्, विशेषणेन च तदन्तविधिरित्याह - तस्य पूर्वशब्देन तदन्तविथधिरिति। सपूर्वादित्यादि। यद्यपि पूर्वशब्दान्तं प्रातिपदिकं सपूर्वमेव, तथापि असति सपूर्वग्रहणे तदन्तविधिर्न लभ्यत इति'सपूर्वात्' इत्युक्तम्। कृतकर्मणोः कृतिऽ इत्यत्रायं प्रयोग उपपादितः। योगद्वयेनेत्यादि। यदि'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात्'पूर्वादिनिः सपूर्वात्' इत्येकमेव योगं कुर्यात्, व्यपदेशिवद्भावात्केवलादपि भविष्यति, किं योगद्वयकरणेन! अत्र चकारः कर्तव्यो न भवति। यदि च'ग्रहणवता प्रातिपदिकेन' इत्येषा परिभाषा न स्यात्,'पूर्वादिनिः' इत्येतावदेव ब्रूयात्, तदन्तविधिना सपूर्वादपि भविष्यतीति किं द्वितीयेन योगेन ! तदिह योगद्वयेन परिभाषाद्वयं ज्ञाप्यते ॥