ब्राह्मणकोष्णिके संज्ञायाम्

5-2-71 ब्राह्मणकोष्णिके सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


संज्ञायाम् 'ब्राह्मणक-उष्णिके' निपात्येते ।

Neelesh Sanskrit Brief

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


संज्ञायाः विषये 'ब्राह्मणक' तथा 'उष्णिका' एतौ द्वौ शब्दौ निपात्येते ।

Kashika

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन् प्रत्ययान्तौ संज्ञायाम् विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्र अयुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणकः इति संज्ञा। अल्पान्ना यवागूः उष्णिका इत्युच्यते।

Siddhanta Kaumudi

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


अनेन सूत्रेण 'ब्राह्मणक' तथा 'उष्णिका' एतयोः शब्दयोः विशिष्टेषु अर्थेषु निपातनम् क्रियते । क्रमेण पश्यामः -

  1. 'ब्राह्मणक' = इयम् प्रदेशस्य संज्ञा । यस्मिन् देशे (= प्रदेशे / क्षेत्रे) आयुधजीविनः ब्राह्मणाः (= ते ब्राह्मणाः ये शस्त्रप्रयोगेण जीवनम् चालयति) बाहुल्येन निवसन्ति, सः 'ब्राह्मणकः' देशः । युद्धकार्ये कुशलाः निमग्नाः वा ब्राह्मणाः सन्ति यस्मिन् देशे, सः ब्राह्मणकः देशः । ( अत्र 'देश' शब्दस्य अर्थः 'प्रदेश' / स्थान' इति अस्ति ।)

  2. 'उष्णिका' = इयम् 'यवागूः' (= rice-gruel / a dish made with rice, water and a few spices) इत्यस्य संज्ञा । यस्याम् यवाग्वामन्नस्य मात्रा न्यूना अस्ति, तथा च जलस्य मात्रा अधिका अस्ति ( rice-gruel that contains very little rice and a lot of water) तस्याः निर्देशः 'उष्णिका' इत्यनेन क्रियते ।

स्मर्तव्यम् - एतौ द्वौ अपि 'कन्' प्रत्ययान्तनिपातनौ स्तः -

[अ] ब्राह्मण + कन् → ब्राह्मणक ।

[आ] अल्पान्न + कन् → उष्णिका । 'अल्पान्न' (= अल्प + अन्न) शब्दस्य 'उष्णि' इति आदेशः निपात्यते । अग्रे अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।

Balamanorama

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


ब्राह्मणकोष्णिके संज्ञायाम् - ब्राआहृणकोष्णिके । आयुधजीविविषयब्राआहृणशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्निपात्यत इत्यर्थः । अल्पान्नशब्दस्येति । अल्पान्नशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्प्रत्ययः, प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः ।

Padamanjari

Up

index: 5.2.71 sutra: ब्राह्मणकोष्णिके संज्ञायाम्


कन्प्रत्ययान्तौ निपात्येते इति। किं पुनरत्र निपात्यते, ब्राह्णणशबप्दादायुधजीव्युपाधिकात्प्रथमान्तात्सप्तम्यर्थे कन्प्रत्ययः, अन्नशब्दादल्पत्वोपाधिकात्सप्तम्यर्थ एव कन्प्रत्ययः, अन्नशब्दस्योष्णस्योष्णयादेशः ? तदाहयत्रायुधजीविन इत्यादि ॥