5-2-135 पुष्करादिभ्यः देशे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
'तत् अस्य, अस्मिन् अस्तीति' (इति) पुष्करादिभ्यः देशे इनिः
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः पुष्करादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः देशे गम्यमाने 'इनि' प्रत्ययः भवति ।
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
पुष्कर इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति समुदायेन चेद् देशोऽभिधीयते। पुष्करिणी। पद्मिनी। देशे इति किम्? पुस्करवान् हस्ती। इनिप्रकरणे बलाद् बहूरुपूर्वादुपसङ्ख्यानम्। बाहुवली। ऊरुबली। सर्वादेश्च। सर्वधनी। सर्वबीजी। सर्वकेशी नटः। अर्थाच् च असन्निहिते। अर्थी। असन्निहिते इति किम्? अर्थवान्। तदन्ताच् चेति वक्तव्यम्। धान्यार्थी। हिरण्यार्थी। पुष्कर। पद्म। उत्पल। तमाल। कुमुद। नड। कपित्थ। बिस। मृणाल। कर्दम। शालूक। विगर्ह। करीष। शिरीष। यवास। प्रवास। हिरण्य। पुष्करादिः।
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ।<!बाहूरुपूर्वपदाद्बलात् !> (वार्तिकम्) ॥ बाहुबली । ऊरुबली ।<!सर्वादेश्च !> (वार्तिकम्) ॥ सर्वधनी । सर्वबीजी ॥<!अर्थाच्चासंनिहिते !> (वार्तिकम्) ॥ अर्थी । संनिहिते तु अर्थवान् ।<!तदन्ताच्च !> (वार्तिकम्) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पुष्करादिगणस्य शब्देभ्यः देशस्य (place) निर्देशार्थम् 'इनि' प्रत्ययः विधीयते ।
पुष्करादिगणः अयम् - पुष्कर, पद्म, उत्पल, तमाल, कुमुद, नड, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विगर्ह, करीष, शिरीष, यवास, प्रवास, हिरण्य ।
उदाहरणानि -
पुष्कराणि (blue lotus) सन्ति अस्मिन् ग्रामे सः पुष्करी ग्रामः । पुष्कराः (the front part of trunk of an elephant) सन्ति अस्यां नद्याम् सा पुष्करिणी नदी (A river which contains many elephants - इत्याशयः) । (स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इति ङीप्-प्रत्ययः भवति)।
पद्मानि (red lotus) सन्ति अस्मिन् सरसि तत् पद्मि सरसम् । पद्मानि सन्ति अस्यां नद्यां सा पद्मिनी नदी ।
उत्पलानि (water-lily) सन्ति अस्याम् सरिति सा उत्पलिनी सरित् ।
ज्ञातव्यम् - देशस्य (place / location) निर्देशः न क्रियते चेत् वर्तमासूत्रस्य प्रसक्तिः नास्ति, अतः तत्र औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति । यथा - पुष्करम् विद्यते अस्य सः पुष्करवान् गजः ।
अत्र कानिचन वार्त्तिकानि ज्ञेयानि -
<! बलाद् बाहूरुपूर्वाद् उपसङ्ख्यानम्!>। इत्युक्ते, 'बाहुबल' तथा 'उरुबल' एताभ्याम् शब्दाभ्यामपि वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । बाहुबलम् विद्यते यस्मिन् सः बाहुबली । उरुबलं विद्यते यस्मिन् सः उरुबली ।
<! सर्वादेश्च!> । यस्य शब्दस्य प्रारम्भः 'सर्व' इत्यनेन भवति, तस्मात् शब्दात् मतुबर्थयोः 'इनि' प्रत्ययः भवति । यथा - सर्वधनम् विद्यते यस्मिन् सः सर्वधनी । सर्वज्ञानम् विद्यते यस्मिन् सः सर्वज्ञानी ।
<! अर्थाच्चासंनिहिते!> । 'अर्थ' (= धनम्) शब्दात् 'असन्निहितम्' (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे 'इनि' प्रत्ययः भवति । अर्थः न सन्निहितः अस्य सः अर्थी । याचकः / दरिद्रः इत्यर्थः ।
<!तदन्तात् च!> । 'अर्थ' शब्दः यस्य अन्ते विद्यते, तादृशात् शब्दात् अपि 'असन्निहितम्' (समीपम् नास्ति इत्यर्थः) अस्मिन् अर्थे 'इनि' प्रत्ययः भवति । यथा - ज्ञानार्थः (=ज्ञानम् च सः अर्थः - The knowledge itself being as valuable as the money ) न सन्निहितः अस्य सः ज्ञानार्थी (one who expects the knowledge इत्याशयः) । एवमेव - धनार्थी, पुत्रार्थी, ज्ञानार्थी, मोक्षार्थी - आदयः शब्दाः सिद्ध्यन्ति ।
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
पुष्करादिभ्यो देशे - पुष्करादिभ्यो देशे । पुष्करशब्दान्मत्वर्थे इनिरेव स्याद्देशे गम्ये ।बाहुरुपूर्वपदद्बलादिति । वार्तिकमिदम् । बहु, ऊरु एतत्पूर्वपदकाद्बलशब्दान्तान्मत्वर्थे इनिरेवेत्यर्थः । सर्वादेश्चेति । वार्तिकमिदम् ।॒इनिरेवे॑ति शेषः । अर्थाच्चासंनिहिते इति । वार्तिकमिदम् । असन्निहितविषयकादर्थशब्दादनिरेवेत्यर्थः । अर्थीति । असंनिहितोर्थोऽस्येति विग्रहः । अर्थो नास्तीति यावत् । त्र विरोधादस्तीति न सम्बध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः ।प्रत्ययविधौ तदन्तविधिनिषेधादाह — तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः ।
index: 5.2.135 sutra: पुष्करादिभ्यो देशे
अर्थीति। असन्निहितोऽर्थोऽस्येत्यर्थः। कालतश्चासन्निधिः, न देशतः। तत्र विरोधादस्तीति न सम्बद्ध्यते, ततश्चाप्राप्त एवेनिर्विधीयते, तक्रकौण्डिन्यन्यायेन च सतोपाधिकादिनेरभावः। अर्थवानिति। सन्निहितार्थ उच्यते। तदन्ताच्चेति। ग्रहणवता प्रातिपादिकेन तदन्तविधिप्रतिषेधादयमारम्भः। धान्यार्थीति। धान्यरुपोऽर्थोऽसन्निहितोऽस्तेत्यर्थः, कर्मधारयादिनिः। नन्वर्थयतेर्णिनिनैतत्सिद्धम् - धान्यमर्थयते धान्यार्थी ? एवमपि णिनीति पूर्वपदप्रकृतिस्वरः प्राप्नोति। एवं तर्हीदं स्यात् - अर्थनमर्थःउप्रार्थना, सा यस्यास्ति सोऽर्थी, धान्यस्यार्थो धान्यार्थःउधान्यप्रार्थना, सा यस्यास्ति सा धान्यार्थीति। एवं च कृत्वेदमपि सिद्धं भवति - अर्थिकः, प्रत्यर्थिक इति। ठर्थाच्चासन्निहितेऽ इति तूच्यमाने इनेरेव विधानाट्ठन्न स्यात्। ठेकाक्षरात्कृतो जातेःऽ इति प्रतिषेधोऽनित्यः, तेन कार्यी कार्यिक इतिवद् इनिठनौ भविष्यतः, मतुबनभिधानान्न भविष्यति। न च धनवाचिनोऽर्थशब्दात्सन्निहितादपीनिठनोः प्रसङ्गः; अनभिधानात्। एवम् ठर्थाच्चासन्निहितातदन्ताच्चऽ इति न वक्तव्यमिति स्थितम् ॥