5-2-134 वर्णात् ब्रह्मचारिणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
'तत् अस्य, अस्मिन् अस्तीति' (इति) वर्णात् ब्रह्मचारिणि इनि
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वर्ण' शब्दात् ब्रह्मचारिणः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति ।
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारि इति त्रैवर्णिकोऽभिप्रेतः। स हि विद्याग्रहणार्थमुपनीतो ब्रहम चरति, नियममासेवते इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणि इति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते।
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
वर्णी ॥
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वर्ण' (cast) शब्दात् 'ब्रह्मचारिणः' निर्देशं कर्तुम् वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । वर्ण + इनि → वर्णिन् ।
अस्य अर्थः अयम् - 'ब्रह्मचारी' इत्युक्ते यः ब्रह्म चरति (= नियमान् आचरति) सः । चतुर्वर्णेभ्यः 'ब्राह्मण', 'क्षत्रिय' तथा 'वैश्य' एतेषु त्रिषु वर्णेषु उपनयनसंस्कारः भवतीति मन्यते । अस्मात् संस्कारात् अनन्तरम् छात्रः केषाञ्चन नियमानाम् पालनं कृत्वा वेदाध्ययनम् कर्तुम् प्रारभते । अस्यैव निर्देशः 'अयम् ब्रह्मचारी अस्ति / ब्रह्मचर्यस्य पालनम् करोति' इत्यनेन क्रियते । अस्य ब्रह्मचारिणः निर्देशार्थयम् 'वर्ण' शब्दात् 'इनि' प्रत्ययः भवति । यथा - वर्णः अस्य सः वर्णी ब्रह्मचारी ब्राह्मणः क्षत्रियः वैश्यः वा ।
स्मर्तव्यम् - 'वर्ण' शब्दात् 'ब्रह्मचारी' अर्थे गम्यमाने अत इनिठनौ 5.2.115 इत्यनेन मतुँप्, इनि तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण केवलम् 'इनि' प्रत्ययस्यैव विधानं भवति, 'मतुँप्' तथा 'ठन्' प्रत्ययौ निषिध्येते । परन्तु यत्र 'ब्रह्मचारी' इति निर्देशः न अपेक्षते तत्र तु अत इनिठनौ 5.2.115 इत्यनेन मतुबादयः प्रत्ययाः भवन्ति । यथा - वर्णः अस्य सः वर्णवान् ब्राह्मणः (A brahmin who is proud of his cast इत्याशयः) ।
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
वर्णाद्ब्रह्मचारिणि - वर्णाद्ब्राहृचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः ।
index: 5.2.134 sutra: वर्णाद्ब्रह्मचारिणि
ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्मौवेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह - नियममिति। तत्र ब्रह्मचारीति'व्रते' इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह - ब्राह्मणादयस्त्रयो वर्णा इति ॥