हस्ताज्जातौ

5-2-133 हस्तात् जातौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः

Sampurna sutra

Up

index: 5.2.133 sutra: हस्ताज्जातौ


'तत् अस्य, अस्मिन् अस्तीति' (इति) हस्तात् जातौ इनिः

Neelesh Sanskrit Brief

Up

index: 5.2.133 sutra: हस्ताज्जातौ


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'हस्त'शब्दात् जातेः निर्देशार्थम् इनि-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.133 sutra: हस्ताज्जातौ


हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तोऽस्य अस्तीति हस्ती। हस्तिनौ हस्तिनः। जातौ इति किम्? हस्तवान् पुरुषः।

Siddhanta Kaumudi

Up

index: 5.2.133 sutra: हस्ताज्जातौ


हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.133 sutra: हस्ताज्जातौ


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'हस्त'( = trunk) शब्दात् जातिनिर्देशे (to indicate category of animals) 'इनि' प्रत्ययः भवति । हस्तः अस्ति यस्य सः 'हस्ती' (हस्तिन् इति प्रातिपदिकम्) ।The species of animals that contain trunk - इत्याशयः ।

विशेषः - 'अस्य अस्ति' अस्मिन् अर्थे 'हस्त'शब्दात् अत इनिठनौ 5.2.115 इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु जातिनिर्देशे गम्यमाने वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति । परन्तु यदि जातिनिर्देशः न भवति, तर्हि तु अस्य सूत्रस्य प्रयोगः न क्रियते, अतः अत इनिठनौ 5.2.115 इत्यनेन मतुँप्, इनि, तथा ठन् एते सर्वे प्रत्ययाः भवितुमर्हन्ति । यथा - हस्तौ विद्यते अस्य सः हस्तवान् पुरुषः, हस्ती पुरुषः, हस्तिकः पुरूषः ।

Balamanorama

Up

index: 5.2.133 sutra: हस्ताज्जातौ


हस्ताज्जातौ - हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः ।

Padamanjari

Up

index: 5.2.133 sutra: हस्ताज्जातौ


इनिः प्रत्ययो नियम्यते इति। मत्वर्थसम्भवमात्रेणात्र प्रकरमे नियमवाचोयुक्तिः। परमार्थतस्तु विधिरयम्, कथम् ? गजशब्दवज्जातिशब्दोऽयम्, नात्र मत्वर्थगन्धोऽस्ति। तथा च विहस्तेऽपि गजे हस्तीति भवति; जातिसद्भावात्। हस्तसम्बन्धविवक्षायां च हस्तिन्यपि मतुब्भवति - हस्तवान्, हस्ती; हस्तवान्पुरुष इतिवत्। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। हस्तग्रहणं चोपलक्षणार्थं मन्यते, तेन दन्ती, विषाणी, केसरीत्यादि सिद्धं भवति ॥