वयसि पूरणात्

5-2-130 वयसि पूरणात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः

Sampurna sutra

Up

index: 5.2.130 sutra: वयसि पूरणात्


'तत् अस्य, अस्मिन् अस्तीति' (इति) पूरणात् वयसि इनि

Neelesh Sanskrit Brief

Up

index: 5.2.130 sutra: वयसि पूरणात्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थेभ्यः पूरणप्रत्ययान्तशब्देभ्यः वयसः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.130 sutra: वयसि पूरणात्


इनिरनुवर्तते। पूरणप्रत्ययान्तात् प्रातिपदिकातिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये। पञ्चमोऽस्य अस्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः। नवमी। दशमी। सिद्धे सति नियमार्थं वचनम्, इनिरेव भवति, ठन् न भवतीति। वयसि इति किम्? पञ्चमवान् ग्रामरागः।

Siddhanta Kaumudi

Up

index: 5.2.130 sutra: वयसि पूरणात्


पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.130 sutra: वयसि पूरणात्


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण पूरणप्रत्ययान्तशब्देभ्यः वयसि अभिधेये (to indicate an age) वर्तमानसूत्रेण 'इनि' प्रत्ययः विधीयते । यथा -

  1. पञ्चमः मासः अस्य अस्ति सः पञ्चमी शिशुः । A five-month old baby.

  2. अष्टमम् वर्षमस्य अस्ति सः अष्टमी कुमारः । An eight year old boy.

विशेषः -

  1. पूरणप्रत्ययान्तशब्दाः सर्वे अदन्ताः सन्ति । एतेभ्यः 'अस्य अस्ति' अस्मिन् अर्थे अत इनिठनौ 5.2.115 इत्यने 'इनि' तथा 'ठन्' द्वयोरपि प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययविधानं क्रियते, येन 'ठन्' प्रत्ययस्य निषेधः भवति ।

  2. यत्र वयसः निर्देशः नास्ति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पञ्चमः स्वरः विद्यते यस्मिन् सः पञ्चमवान् रागः ।

Balamanorama

Up

index: 5.2.130 sutra: वयसि पूरणात्


वयसि पूरणात् - वयसि पूरणात् ।अत इनिठना॑वित्येव इनिसिद्धेः किमर्थमिदिमित्यत आह — ठनादिबाधनार्थमिति ।

Padamanjari

Up

index: 5.2.130 sutra: वयसि पूरणात्


मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च'वयसि द्योत्ये' इति विशेषणं तत्रोपपन्नमिति भावः ॥