5-2-108 द्युद्रुभ्यां मः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.108 sutra: द्युद्रुभ्यां मः
'तत् अस्य, अस्मिन् अस्तीति' (इति) द्यु-द्रुभ्याम् मः
index: 5.2.108 sutra: द्युद्रुभ्यां मः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दिव्'शब्दात् तथा 'द्रु' शब्दात् प्रथमासमर्थात् 'म' प्रत्ययः भवति ।
index: 5.2.108 sutra: द्युद्रुभ्यां मः
द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे। द्युमः। द्रुमः। रूढिशब्दौ एतौ। रूढिषु मतुप् पुनर्न विकल्प्यते।
index: 5.2.108 sutra: द्युद्रुभ्यां मः
द्युमः । द्रुमः ॥
index: 5.2.108 sutra: द्युद्रुभ्यां मः
तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण 'मतुँप्' प्रत्ययः विधीयते । अस्य अपवादरूपेण प्रथमासमर्थात् 'दिव्' (= स्वर्ग ) तथा 'द्रु' (= शाखा / branch) एताभ्याम् शब्दाभ्याम् म-प्रत्ययः भवति । क्रमेण पश्यामः -
= दिव् + म
→ द्यु + म [दिव उत् 6.1.131 इति पदसंज्ञकस्य दिव्-शब्दस्य उकारादेशः । ]
→ द्युम
द्युः अस्मिन् अस्ति सः द्युमः । आकाशः इत्यर्थः ।
विशेषः - अस्मिन् सूत्रे 'द्यु' इति निर्देशः 'दिव्' इत्यस्य प्रथमैकवचनस्य निर्देशः अस्तीति व्याख्यानात् स्पष्टीभवति ।
index: 5.2.108 sutra: द्युद्रुभ्यां मः
द्युद्रुभ्यां मः - द्युद्रुभ्यां मः ।दिव उ॑दिति कृतोत्वस्य दिव्शब्दस्य 'द्यु' इति निर्देशः । दिव्शब्दात् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । द्युमः द्रुम इति । रूढशब्दावेतौ ।
index: 5.2.108 sutra: द्युद्रुभ्यां मः
द्यौशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ॥