5-1-50 तत् ःअरति वहति आवहति भारात् वंशादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
'तद् हरति, वहति, आवहति' (इति) वंशादिभ्यः भारात् समर्थानां प्रथमात् परः ठञ्-प्रत्ययः
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
'हरति', 'वहति', 'आवहति' एतेषु अर्थेषु वंशादिगणस्यशब्देभ्यः अनन्तरम् समस्तपदे विद्यमानात् 'भार'शब्दात् यथाविहितं प्रत्ययः भवति ।
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
तदिति द्वितीयासमर्थाद् धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। प्रकृतिविशेषणं भाराद् वंशादिभ्यः इति। वंशादिभ्यः परो यो भारशब्दः तदन्तात् प्रातिपदिकातिति। वंशभारं हरति वहति आवहति वा वांशभारिकः। कौटजभारिकः। बाल्वजभारिकः। भारातिति किम्? वंशं हरति। वंशादिभ्यः इति किम्? व्रीहिभारं हरति। अपरा वृत्तिः भाराद् वंशादिभ्यः इति, भारभूतेभ्यो वंशादिभ्यः इत्यर्थः। भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम्। भारभूतान् वंशान् हरति वांशिकः। कौटजिकः। बाल्वजिकः। भारातिति किम्? वंशं हरति। वंशादिभ्याः इति किम्? भारभूतान् व्रीहीन् वहति। सूत्रार्थद्वयमपि च एतदाचार्येण शिष्याः प्रतिपादिताः। तदुभयमपि ग्राह्यम्। हरति देशान्तरं प्रापयति चोरयति वा। वहत्युत्क्षिप्य धारयति इत्यर्थः। आवहति उत्पादयति इत्यर्थः। वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा। वंशादिः।
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
यदि कस्यचन समस्तपदस्य उत्तरपदम् 'भार (= load) ' शब्दः अस्ति, तथा च तस्य पूर्वपदम् वंशादिगणे विद्यमानः कश्चनः शब्दः अस्ति, तर्हि तस्मात् शब्दात् 'हरति' / 'वहति' / 'आवहति' एतेषु अर्थेषु यथाविहितं प्रत्ययः भवति ।
क्रियापदानां अर्थाः एतादृशाः - 'हरति' इत्युक्ते देशान्तरं नयति / प्रापयति (carry to some other place / steal) । 'वहति' इत्युक्ते उत्क्षिप्य धारयति / नयति (lift and carry) । 'आवहति' इत्युक्ते उत्पादयति / स्वसमीपे आनयति (manufactures / produces / bring closer to oneself) ।
वंशादिगणः अयम् - वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु। खट्वा।
उदाहरणानि -
वंशभारं (weight involving bamboos) हरति वहति आवहति वा, सः वांशभारिकः ।
अश्वभारं हरति वहति आवहति वा, सः आश्वभारिकः ।
मूलभारं हरति वहति आवहति वा, सः मौलभारिकः ।
इक्षुभारं हरति वहति आवहति वा, सः ऐक्षुभारिकः ।
सर्वत्र आर्हादगोपुच्छ... 5.1.19 इत्यनेन ठक्-प्रत्ययः भवति ।
ज्ञातव्यम् -
अस्य सूत्रस्य अर्थः अन्यरूपेण अपि क्रियते । 'भारात् वंशादिभ्यः' इत्यत्र 'भार' शब्दः 'भारभूत (= loaded / heavy)' इत्यस्मिन् अर्थे स्वीकृत्य वंशादिगणस्य शब्देभ्यः विशेषणरूपेण प्रयुज्य अप्यत्र अर्थविधानम् क्रियते । यथा, 'भारभूतान् वंशान् वहति सः वांशिकः' । The one who carries heavy bamboo stems सः वांशिकः - इति अत्र अर्थः अस्ति । द्वावपि अर्थौ समीचीनौ एव ।
केवलं वंशादिगणस्य शब्देभ्यः एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा, 'व्रीहिभारं वहति' / 'भारभूतान् व्रीहीन् वहति' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।
भारस्य निर्देशः न क्रियते चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा, 'वंशं वहति' इत्यत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।
अस्मिन् सूत्रे यद्यपि 'तद्धरति' इति धकारस्य प्रयोगः कृतः अस्ति, तथाप्यत्र वस्तुतः हकारः अस्तीति स्मर्तव्यम् । सन्धिप्रक्रियायाम् 'तद् + हरति' इति स्थिते झयो होऽन्यतरस्याम् 8.4.62 इत्यनेन हकारस्य विकल्पेन वर्गचतुर्थे धकारे प्राप्ते 'तद्धरति' इति सिद्ध्यति ।
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
तद्धरति वहत्यावहति भाराद्वंशादिभ्यः - तद्धरति वहति । वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्याऽसम्भावद्वैयधिकरण्येनान्वयः । स च व्युक्रमः, व्याख्यानात् । तदाह — वंशादिभ्यः पर इति ।द्वितीयान्ता॑दित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्या॑दिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं, चौर्यं वा । शकटादिना प्रापणं वहनम् । स्वसमीपं प्रापणमावहनम्, उत्पादनं वा । वांशभारिक इति ।आर्हा॑दिति ठक् । अत्र पञ्चम्यन्तयोव्र्युक्रमेण वैयधिकरण्येन चान्वये प्रमाणाऽभावादाह — भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति ।भारात्परेभ्यो वंशादिभ्य॑ इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति — भारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभूतत्वं तु भारबूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वयाभिप्रायम् । वस्तुतो भारबूता ये वंशादयस्तद्वाचिभ्य इति यावत् ।
index: 5.1.50 sutra: तद्धरति वहत्यावहति भाराद्वंशादिभ्यः
प्रकृतिविशेषणमिति । प्रकृतिः प्रातिपदिकम्, तस्य विशेषणम्, विशे,णप्रकारमेव दर्शयति - वंशादिभ्य इत्यादि। वंशादिभ्य इति किमिति। भारान्तादिति कस्मान्नोक्तमिति भावः। अत एव तदन्तं प्रत्युदाहरति - व्रीहिभारं वहतीति। भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह - बारशब्दोऽर्थद्वारेण वंशादीनां विशेषणमिति। बारभूतार्थाभिधायित्वाद्भारभूतेब्यो वंशदिभ्य इत्युक्तमित्यर्थः। सूत्रे तु प्रत्येकं सम्बन्धादेकवचनम् ॥