प्रयोजनम्

5-1-109 प्रयोजनम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य

Sampurna sutra

Up

index: 5.1.109 sutra: प्रयोजनम्


'तत् अस्य प्रयोजनम्' (इति) समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.109 sutra: प्रयोजनम्


'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् प्रयोजनवाचिशब्दात् यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.109 sutra: प्रयोजनम्


तदस्य इत्येव। तदिति प्रथमसमर्थातस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेद् तद् भवति। इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्। गाङ्गामहिकम्।

Siddhanta Kaumudi

Up

index: 5.1.109 sutra: प्रयोजनम्


तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.109 sutra: प्रयोजनम्


प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे औत्सर्गिकः ठञ् प्रत्ययः भवति ।

वस्तुतस्तु कमपि शब्दम् स्वीकृत्य 'तत् अस्य प्रयोजनम्' इति अर्थः वक्तुं शक्यते । तथापि, अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्य एव करणीयः । अस्मिन् विषये व्याख्यानेषु लभ्यमानानि उदाहरणानि एतानि सन्ति -

  1. इन्द्रमहः (= इन्द्रस्य उत्सवः) प्रयोजनमस्य तत् ऐन्द्रमहिकम् वाद्यम् ।

  2. गङ्गामहः (= गङ्गायाः उत्सवः) प्रयोजनमस्याः सा गाङ्गामहिकी पुष्पमाला । अत्र स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इति ङीप्-प्रत्ययः क्रियते ।

Balamanorama

Up

index: 5.1.109 sutra: प्रयोजनम्


प्रयोजनम् - प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची । प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः ।

Padamanjari

Up

index: 5.1.109 sutra: प्रयोजनम्


प्रयुज्यतेऽनेनेति प्रयोजनम्, करणे ल्युट्। किं पुनस्तत्फलम् ? यथाहुः - यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनमिति। इन्द्रमहःउइन्द्रोत्सवः ॥