प्रकृष्टे ठञ्

5-1-108 प्रकृष्टे ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य कालात्

Sampurna sutra

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


'तत् अस्य' (इति) कालात् प्रकृष्टे ठञ्

Neelesh Sanskrit Brief

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


'अस्य प्रकृष्टः ( = दीर्घः)' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।

Kashika

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


कालातित्येव, तदस्य इति च। प्राप्तम् इति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम्। कालिकं वैरम्। ठञ्ग्रहणं विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


'प्रकृष्टः' इत्युक्ते दीर्घः । 'अस्य कालः दीर्घः अस्ति' अस्मिन् अर्थे प्रथमासमर्थात् 'काल'शब्दात् ठञ् प्रत्ययः भवति ।

यथा - प्रकृष्टः कालः अस्य ऋणस्य तत् कालिकम् ऋणम् । प्रकृष्टः कालः अस्याः शत्रुतायाः सा कालिकी शत्रुता । (स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययः भवति)।

ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'ठञ्' प्रत्ययः अधिकारसामर्थ्येन उपस्थितः अस्ति एव । तस्य सूत्रे विशिष्टरूपेण निर्देशस्य कापि आवश्यकता नास्ति । केवलम् स्पष्टतायै अत्र 'ठञ्' इति पुनरुच्यते ।

Balamanorama

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


प्रकृष्टे ठञ् - प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दाट्ठञित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति ।

Padamanjari

Up

index: 5.1.108 sutra: प्रकृष्टे ठञ्


प्रकर्षेणेति। प्रकृष्टशब्दे प्रकृत्यर्थस्य निष्कृप्य कथनमेतत्, एवं प्रकृष्टे उप्रकर्षे। वर्तमानादिति। प्रकर्षविशिष्टेऽर्थे वर्तमानादित्यर्थः। न त्वत्र'नपुंसके भावे क्तः' दर्शितः, कर्मणि क्तान्तोऽयं प्रकृष्यते, स प्रकृष्ट इति; अन्यथा प्रकृष्टो दीर्घः कालोऽस्येनि विग्रहो न घटेत। ठञ्ग्रहणं विस्पष्टार्थमिति। अन्यथानन्तरस्य यतोऽनुवृत्तिराशङ्क्येत ॥