5-1-103 कर्मणः उकञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तस्मै प्रभवति
index: 5.1.103 sutra: कर्मण उकञ्
'तस्मै प्रभवति' (इति) कर्मणः उकञ्
index: 5.1.103 sutra: कर्मण उकञ्
'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् कर्मन्-शब्दात् उकञ्-प्रत्ययः भवति ।
index: 5.1.103 sutra: कर्मण उकञ्
कर्मन्शब्दा उकञ् प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे। ठञोऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषोऽन्यत्र न भवति, अनभिधानात्।
index: 5.1.103 sutra: कर्मण उकञ्
कर्मणे प्रभवति कार्मुकम् ॥
index: 5.1.103 sutra: कर्मण उकञ्
'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'कर्म'शब्दात् 'उकञ्' प्रत्ययः भवति ।
कर्मणे प्रभवति तत् = कर्मन् + उकञ् → कार्मुकम् धनुः । प्रक्रिया इयम् -
कर्मन् + उकञ्
→ कार्मन् + उक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कार्म् + उक [ नस्तद्धिते 6.4.144 इति टिलोपः]
→ कार्मुक
'युद्धकर्म' कर्तुम् यत् धनुः पर्याप्तम्, तत् 'कार्मुकम् धनुः' - इति आशयः ।
ज्ञातव्यम् - अनेन सूत्रेण निर्मितः 'कार्मुक' शब्दः केवलम् 'धनुः' इत्यस्मिन्नेव अर्थे प्रयुज्यते, अन्येषु अर्थेषु न । अस्मिन् विषये पाणिनिना किमपि नोक्तम्, परन्तु तादृशाः प्रयोगाः एव नैव विद्यन्ते ।
रामरक्षायामयं शब्दः प्रयुक्तः दृश्यते - 'स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः' । येन ईशकार्मुकम् (शिवधनुः) अभज्यत, सः भग्नेशकार्मुकः रामः मम भुजौ (हस्तौ) रक्षतु - इति अर्थः ।
index: 5.1.103 sutra: कर्मण उकञ्
कर्मण उकञ् - कर्मण उकञ् ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः । कार्मुकमिति । उकञि टिलोपः ।
index: 5.1.103 sutra: कर्मण उकञ्
कार्मुकं धनुरिति। अन्यत्र तु न भवति; अनभिधानात् ॥