5-1-102 योगात् यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तस्मै प्रभवति
index: 5.1.102 sutra: योगाद्यच्च
'तस्मै प्रभवति' (इति) योगात् यत् ठञ् च
index: 5.1.102 sutra: योगाद्यच्च
'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययः भवति ।
index: 5.1.102 sutra: योगाद्यच्च
योगशब्दात् यत् प्रत्ययो भवति, चकारात् ठञ्, तस्मै प्रभवति इत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः।
index: 5.1.102 sutra: योगाद्यच्च
चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥
index: 5.1.102 sutra: योगाद्यच्च
'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् ।
स्त्रीत्वे यत्-प्रत्ययान्तशब्दात् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् टिड्ढाणञ्.. 4.1.15 इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया ।
index: 5.1.102 sutra: योगाद्यच्च
योगाद्यच्च - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः ।