4-4-85 अन्नात् णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् लब्धा
index: 4.4.85 sutra: अन्नाण्णः
'तत् लब्धा' इति अन्नात् णः
index: 4.4.85 sutra: अन्नाण्णः
'अन्नम् लब्धा' इत्यस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् अन्न-शब्दात् ण-प्रत्ययः भवति ।
index: 4.4.85 sutra: अन्नाण्णः
अन्नशब्दात् तदिति द्वितीयासमर्थात् लब्धा इत्येतस्मिनर्थे णः प्रत्ययो भवति। अन्नं लब्धा आन्नः।
index: 4.4.85 sutra: अन्नाण्णः
अन्नं लब्धा आन्नः ॥
index: 4.4.85 sutra: अन्नाण्णः
अन्नम् लभते सः = अन्नम् लब्धा = अन्न + ण → आन्नः भिक्षुः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप् - अन्नम् लब्ध्री सा आन्ना सेविका ।
ज्ञातव्यम् - अत्र 'लब्धा' इति लभ्-धातोः तृन्-प्रत्ययान्तरूपमस्ति । लभते सः लब्धा ।
index: 4.4.85 sutra: अन्नाण्णः
अन्नाण्णः - अन्नाण्णः ।लब्धेत्यर्थे द्वितीयान्ता॑दिति शेषः ।