4-4-68 भक्तात् अण् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्मै दीयते नियुक्तम्
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
'तत् अस्मै नियुक्तम् दीयते' (इति) भक्तात् अन्यतरस्यामण्
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
'नित्यरूपेण, अव्यभिचाररूपेण अस्मै दीयते' अस्मिन् अर्थे प्रथमासमर्थात् 'भक्त'शब्दात् विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि भवति ।
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
भक्तशब्दादण् प्रत्ययो भवति अन्यत्रस्याम् तदसमि दीयते नियुक्तम् इत्येतस्मिन् विषये। ठकोऽपवादः। पक्षे सोऽपि भवति। भक्तमस्मै दीयते नियुक्तम् भाक्तः, भक्तिकः।
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
'भक्त' इत्युक्ते ओदनम् । तदस्मै दीयते नियुक्तम् 4.4.66 अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं विकल्पेन बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तः । पक्षे 'ठक्' अपि भवति - भक्तम् दीयते अस्मै नियुक्तम् सः भाक्तिकः ।
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
भक्तादणन्यतरस्याम् - भक्तादणन्यतरस्याम् ।तदस्मै दीयते नियत॑मित्येव ।
index: 4.4.68 sutra: भक्तादणन्यतरस्याम्
भजेर्भक्तमु अन्नम् ॥