दध्नष्ठक्

4-2-18 दध्नः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः

Sampurna sutra

Up

index: 4.2.18 sutra: दध्नष्ठक्


तत्र संस्कृतं भक्षाः (इति) दध्नः ठक्

Neelesh Sanskrit Brief

Up

index: 4.2.18 sutra: दध्नष्ठक्


दधिशब्दात् 'संस्कृतं भक्षाः' इत्यस्मिन् अर्थे ठक् -प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.18 sutra: दध्नष्ठक्


The word दधि gets the प्रत्यय ठक् in the meaning of संस्कृतं भक्षाः.

Kashika

Up

index: 4.2.18 sutra: दध्नष्ठक्


दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग्वहतेः ठकं वक्ष्यति, तेन एव सिद्धम्? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतमेव उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते।

Siddhanta Kaumudi

Up

index: 4.2.18 sutra: दध्नष्ठक्


दध्नि संस्कृतं दाधिकम् ।

Neelesh Sanskrit Detailed

Up

index: 4.2.18 sutra: दध्नष्ठक्


संस्कृतं भक्षाः 4.2.16 इत्यस्मिन् अर्थे 'दधि'शब्दात् ठक् प्रत्ययः भवति । दध्नि संस्कृतम् दाधिकम् ।

ज्ञातव्यम् - प्राग्वहतीय-अधिकारे संस्कृतम् 4.4.3 इत्यनेन अपि दधि-शब्दात् ठक्-प्रत्ययः भवति, परन्तु तत्र तृतीयासमर्थात् एतत् प्रत्ययविधानं कृतमस्ति, अतः तत्र 'दध्ना संस्कृतम्' इति अर्थः स्वीकर्तव्यः । अत्र तु 'दध्नि संस्कृतम्' इति अर्थः अपेक्ष्यते ।

Balamanorama

Up

index: 4.2.18 sutra: दध्नष्ठक्


दध्नष्ठक् - दध्नष्ठक् । सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकमिति । ठकि इकादेशेयस्येति चे॑ति इकारलोपः । इह दध्नि अधिकरणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु 'संस्कृतम्' इति तृतीयान्ताठ्ठग्वक्ष्यते ।

Padamanjari

Up

index: 4.2.18 sutra: दध्नष्ठक्


इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥