द्वैपवैयाघ्रादञ्

4-2-12 द्वैपवैयाघ्रात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन परिवृतः रथः

Sampurna sutra

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


'तेन परिवृतो रथः' (इति) द्वैप-वैयाघ्रात् अञ्

Neelesh Sanskrit Brief

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


द्वैपशब्दात् वैयाघ्रशब्दात् च 'परिवृतः' अस्मिन् अर्थे रथं निर्देशयितुम् 'अञ्' प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


The words द्वैप and वैयाघ्र get the प्रत्यय अञ् in the meaing of 'परिवृतो रथः'

Kashika

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


द्वीपिव्याघ्रयोर्विकरभूते चर्मणो द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ् प्रत्ययो भवति। अणोऽपवादः। स्वरे विशेषः। द्वैपेन परिवृतो रथः द्वैपः। वैयाघ्रः।

Siddhanta Kaumudi

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


परिवृतो रथः 4.2.10 अस्मिन् अर्थे 'द्वैप' तथा 'वैयाघ्र' शब्दाभ्यामञ्-प्रत्ययः विधीयते । यथा - द्वैपेन परिवृतो रथः = द्वैपः रथः । वैयाघ्रेन परिवृतो रथः वैयाघ्रः रथः ।

ज्ञातव्यम् - द्वैप तथा वैयाघ्र - द्वयोः अर्थः 'व्याघ्रस्य चर्म' इति भवति ।

Balamanorama

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


द्वैपवैयाघ्रादञ् - द्वैपवैयाघ्रादञ् । तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्ताद्द्वैपशब्दार्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी — व्याघ्रः, तस्य विकारश्चर्मेत्यर्थे 'प्राणिरजतादिभ्यः' इत्यञि द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञिन य्वाभ्या॑मित्यैच् । तेन परिवृतो वैयाघ्र इति भावः ।

Padamanjari

Up

index: 4.2.12 sutra: द्वैपवैयाघ्रादञ्


द्वीपिव्याघ्रयोरिति ।'विरूपाणामपि समानार्थानाम्' एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति'चर्मणी' इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्ऽ इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ॥