4-1-164 भ्रातरि च ज्यायसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपत्यं पौत्रप्रभृति जीवति युवा
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
ज्यायसि भ्रातरि जीवति पौत्रप्रभृतेः अपत्यम् युवा
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादयः जीविताः न सन्ति चेदपि, यदि ज्येष्ठः भ्राता जीवितः अस्ति, तर्हि तस्य गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
भ्रतरि ज्ययसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थोऽयमारम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यते। भ्राता तु न वंश्यः। अकारणत्वात्। गार्ग्ये जीवति, गार्ग्यायणो अस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः।
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन पौत्रप्रभृतीनाम् गोत्रसंज्ञायां प्राप्तायाम्, पितप्रभृतिषु यदि कोऽपि जीवितः अस्ति तर्हि पौत्रादीनाम् यद् अपत्यम्, तस्य गोत्रसंज्ञां बाधित्वा जीवति तु वंश्ये युवा 4.1.163 इत्यनेन 'युवा'संज्ञा भवति । परन्तु यद्यपि पितप्रभृतिषु कोऽपि जीवितः नास्ति, तथापि यदि 'ज्येष्ठभ्राता' जीवितः' अस्ति, तर्हि कनिष्ठभ्रातुः युवासंज्ञा भवति - इति वर्तमानसूत्रस्य आशयः ।
यथा - शन्तनोः अपत्यम् विचित्रवीर्यः, विचित्रवीर्यस्य अपत्यम् पाण्डुः, पाण्डोः अपत्यम् च अर्जुनः । अतः अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन अर्जुनस्य 'शन्तनोः गोत्रापत्यम्' इति संज्ञा भवितुमर्हति । परन्तु यदि अर्जुनस्य ज्येष्ठः भ्राता (धर्मः भीमः वा) जीवितः अस्ति, तर्हि अर्जुनः 'शन्तनोः युवापत्यमस्ति' इत्येव उच्यते, न हि गोत्रापत्यम् ।
अत्र केचन बिन्दवः ज्ञातव्याः -
यदि वंश्यः (=पित्रादयः) जीवितः अस्ति, तर्हि जीवति तु वंश्ये युवा 4.1.163 इत्यनेनैव 'युवा'संज्ञा विधीयते, अतः तदर्थम् वर्तमानसूत्रस्य आवश्यकता न । 'यदि सर्वे पित्रादयः मृताः सन्ति, तर्हि पौत्रादीनां यद् अपत्यम् तस्य युवासंज्ञा भवति वा?' इति पृष्टे एव वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - 'अवंश्यार्थः अयमारम्भः' ।'वंश्ये कोऽपि जीवितः नास्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति' इत्याशयः ।
अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि भीमः जीवितः अस्ति, तथापि अर्जुनः विचित्रवीर्यस्य युवापत्यम् न भवितुमर्हति, यतः अर्जुनः विचित्रवीर्यस्य 'पौत्रः' अस्ति, प्रपौत्रः न ।
. अस्मिन् सूत्रे अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
भ्रातरि च ज्यायसि - भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह — ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआविपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः । फलितमाह — चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् ।
index: 4.1.164 sutra: भ्रातरि च ज्यायसि
कनीयान् भ्रातेति । भ्रातृज्यायः - शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके'वंश्य' इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ॥